adhikAr-1 dohA-97 ]paramAtmaprakAsha [ 161
लब्भइ यं परमात्मानं ध्यायमानानां परमपदं लभ्यते । केन १कारणभूतेन । एक्क – खणेण
एकक्षणेनान्तर्मुहूर्तेनापि । तथाहि । समस्तशुभाशुभसंकल्पविकल्परहितेन स्वशुद्धात्म-
तत्त्वध्यानेनान्तर्मुहूर्तेन मोक्षो लभ्यते तेन कारणेन तदेव निरन्तरं ध्यातव्यमिति । तथा चोक्तं
बृहदाराधनाशास्त्रे । २षोडशतीर्थंकराणां एकक्षणे तीर्थकरोत्पत्तिवासरे प्रथमे श्रामण्यबोधसिद्धिः
अन्तर्मुहूर्तेन निर्वृत्ता । अत्राह शिष्यः । यद्यन्तर्मुहूर्तपरमात्मध्यानेन मोक्षो भवति तर्हि
इदानीमस्माकं तद्धयानं कुर्वाणानां किं न भवति । परिहारमाह । याद्रशं तेषां
प्रथमसंहननसहितानां शुक्लध्यानं भवति ताद्रशमिदानीं नास्तीति । तथा चोक्त म् — ‘‘अत्रेदानीं
निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणिभ्यां प्राग्विवर्तिनम् ।।’’ । अत्र
बृहदाराधना-शास्त्रमें कहा है । सोलह तीर्थंकरोंके एक ही समय तीर्थंकरोंके उत्पत्तिके दिन
पहले चारित्र ज्ञानकी सिद्धि हुई, फि र अंतर्मुहूर्तमें मोक्ष हो गया । यहाँ पर शिष्य प्रश्न करता
है कि यदि परमात्माके ध्यानसे अंतर्मुहूर्तमें मोक्ष होता है, तो इस समय ध्यान करनेवाले हम
लोगोंको क्यों नहीं होता ? उसका समाधान इस तरह है — कि जैसा निर्विकल्प शुक्लध्यान
वज्रवृषभनाराचसंहननवालोंको चौथे कालमें होता है, वैसा अब नहीं हो सकता । ऐसा ही दूसरे
ग्रंथोंमें कहा है — ‘‘अत्रेत्यादि’’ इसका अर्थ यह है, कि श्रीसर्वज्ञवीतरागदेव इस भरतक्षेत्रमें
इस पंचमकालमें शुक्लध्यानका निषेध करते हैं, इस समय धर्मध्यान हो सकता है, शुक्लध्यान
नहीं हो सकता । उपशमश्रेणी और क्षपकश्रेणी दोनों ही इस समय नहीं हैं, सातवाँ गुणस्थान
antarmuhUrtamAn mokSha maLe chhe tethI te ja nirantar dhyAvavA yogya chhe. 2bRuhadArAdhanA shAstramAn paN
kahyun chhe ke — ‘‘षोडशतीर्थंकराणां एकक्षणे तीर्थकरोत्पत्तिवासरे प्रथमे श्रामण्यबोधसिद्धिः अन्तर्मुहूर्तेन
निवृता । (artha : — RUShabhanAthathI mAnDIne shAntinAth tIrthankar sudhI soL tIrthankarone je divase
divyadhvaninI utpatti thaI hatI te pratham divase bahu munione shrAmaNyabodhasiddhi (chAritra ane
kevaLagnAnanI siddhi) ek kShaNe-antarmuhUrtamAn-thaI).
ahIn, shiShya prashna kare chhe ke – jo paramAtmAnA dhyAnathI antarmuhUrtamAn mokSha thAy chhe to
atyAre tenun dhyAn karanArA amane kem mokSha thato nathI?
tenun samAdhAna — pratham sanhananavALAne (vajravRuShabhanArAchasanhananavALA jIvone) jevun
shukladhyAn thAy chhe tevun shukladhyAn atyAre thatun nathI, (shrI rAmasenakRut tattvAnushAsan gAthA
83mAn) kahyun paN chhe ke ‘‘अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणिभ्यां
प्राग्विवर्तिनाम् ।।’’ artha — sarvagnavItarAgajinavaradeve A bharatakShetramAn atyAre (A panchamakALamAn)
1. pAThAntara — कारणभूतेन=करणभूतेन
2. A gAthA sanskRit TIkAvALI bhagavatI ArAdhanAmAn pAn 1771, gAthA 2228mAn chhe.