प्रथमतस्तावत् ‘सिरिगुरु’ इत्यादिमोक्षस्वरूपकथनमुख्यत्वेन दोहकसूत्राणि दशकम्, अत ऊर्ध्वं
‘दंसणु णाणु’ इत्याद्येकसूत्रेण मोक्षफलं, तदनन्तरं ‘जीवहं मोक्खहं हेउ वरु’
इत्याद्येकोनविंशतिसूत्रपर्यन्तं निश्चयव्यवहारमोक्षमार्गमुख्यतया व्याख्यानम्, अथानन्तरम-
भेदरत्नत्रयमुख्यत्वेन ‘जो भत्तउ’ इत्यादि सूत्राष्टकम्, अत ऊर्ध्वं समभावमुख्यत्वेन ‘कम्मु
पुरक्किउ’ इत्यादिसूत्राणि चतुर्दश, अथानन्तरं पुण्यपापसमानमुख्यत्वेन ‘बंधहं मोक्खहं हेउ णिउ’
इत्यादिसूत्राणि चतुर्दश, अत ऊर्ध्वम् एकचत्वारिंशत्सूत्रपर्यन्तं प्रक्षेपकान् विहाय
शुद्धोपयोगस्वरूपमुख्यत्वमिति समुदायपातनिका । तत्र प्रथमतः एकचत्वारिंशन्मध्ये ‘सुद्धहं संजमु’
इत्यादिसूत्रपञ्चकपर्यन्तं शुद्धोपयोगमुख्यतया व्याख्यानम्, अथानन्तरं ‘दाणिं लब्भइ’
bIjo mahAdhikAr (dohak sUtro – 214)
tyArapachhI bIjA mahAdhikAranI (dohakasUtro 214) sharUAtamAn mokSha, mokShaphaL, ane
mokShamArganun svarUp kahevAmAn Ave chhe. (1) tyAn pratham ja mokSha svarUpanA kathananI mukhyatAthI
‘‘सिरिगुरु’’ ityAdi das dohakasUtro chhe, (2) tyArapachhI ‘‘दंसणु णाणु’’ e ek sUtrathI
mokShanun phaL darshAvyun chhe, (3) tyArapachhI ‘‘जीवहं मोक्खहं हेउ वरु’’ ityAdi ogaNIs sUtra
sudhI nishchayavyavahAramokShamArganI mukhyatAthI vyAkhyAn karyun chhe, (4) tyArapachhI abhedaratnatrayanI
mukhyatAthI ‘‘जो भत्तउ’’ ityAdi ATh sUtro chhe, (5) tyArapachhI samabhAvanI mukhyatAthI ‘‘कम्मु
पुरक्किउ’’ ityAdi chaud sUtro chhe, (6) tyArapachhI puNya pApanI samAnatAnI mukhyatAthI ‘‘बंधहं
मोक्खहं हेउ णिउ’’ ityAdi chaud sUtro chhe.
tyAr pachhI prakShepakone chhoDIne ekatAlIs sUtro sudhI shuddhopayoganA svarUpanI mukhyatA
chhe. e pramANe samudAyapAtanikA jANavI.
(7) te ekatAlIs sUtromAnthI pratham ‘‘सुद्धहं संजमु’’ ityAdi pAnch sUtro sudhI
shuddhopayoganI mukhyatAthI vyAkhyAn chhe, (8) tyArapachhI ‘दाणिं लब्भइ’ ityAdi pandar sUtro
4 ]
yogIndudevavirachita
[ pAtanikA
और मोक्षमार्ग इनका स्वरूप कहा है, उसमें प्रथम ही ‘सिरिगुरु’ इत्यादि मोक्ष रूपके कथनकी
मुख्यताकर दस दोहे, ‘दंसण णाणु’ इत्यादि एक दोहाकर मोक्षका फल, निश्चय व्यवहार
मोक्षमार्गकी मुख्यताकर ‘जीवहं मोक्खहं हेउ वरु’ इत्यादि उन्नीस दोहे, अभेदरत्नत्रयकी
मुख्यताकर ‘जो भत्तउ’ इत्यादि आठ दोहे, समभावकी मुख्यताकर ‘कम्मु पुरक्किउ’ इत्यादि
चौदह दोहे पुण्य-पापकी समानताकी मुख्यता कर ‘बंधहं मोक्खहं हेउ णिउ’ इत्यादि चौदह दोहे
हैं, और शुद्धोपयोगके स्वरूपकी मुख्यताकर प्रक्षेपकोंके बिना इकतालीस दोहे पर्यंत व्याख्यान
है । उन इकतालीस दोहोंमें से प्रथम ही ‘सुद्धहं संजमु’ इत्यादि पाँच दोहा तक शुद्धोपयोगके
व्याख्यानकी मुख्यता है, ‘दाणिं लब्भइ’ इत्यादि पंद्रह दोहा पर्यंत वीतराग स्वसंवेदनज्ञानकी