पोग्गलु धम्माहम्मु णहु पुद्गलधर्माधर्मनभांसि कथंभूतानि तानि कालें सहिया कालद्रव्येण
सहितानि । पुनरपि कथंभूतानि । भिण्ण स्वकीयस्वकीयलक्षणेन परस्परं भिन्नानि इति । तथाहि ।
द्विधा सम्यक्त्वं भण्यते सरागवीतरागभेदेन । सरागसम्यक्त्वलक्षणं कथ्यते । प्रशम-
संवेगानुकम्पास्तिक्याभिव्यक्ति लक्षणं सरागसम्यक्त्वं भण्यते, तदेव व्यवहारसम्यक्त्वमिति तस्य
विषयभूतानि षड्द्रव्याणीति । वीतरागसम्यक्त्वं निजशुद्धात्मानुभूतिलक्षणं वीतरागचारित्राविनाभूतं
तदेव निश्चयसम्यक्त्वमिति । अत्राह प्रभाकरभट्टः । निजशुद्धात्मैवोपादेय इति रुचिरूपं
निश्चयसम्यक्त्वं भवतीति बहुधा व्याख्यातं पूर्वं भवद्भिः, इदानीं पुनः वीतरागचारित्राविनाभूतं
निश्चयसम्यक्त्वं व्याख्यातमिति पूर्वापरविरोधः कस्मादिति चेत् । निजशुद्धात्मैवोपादेय इति
रुचिरूपं निश्चयसम्यक्त्वं गृहस्थावस्थायां तिर्थंकरपरमदेवभरतसगररामपाण्डवादीनां विद्यते, न च
जगतसे अरुचि, अनुकंपा परजीवोंको दुःखी देखकर दया भाव और आस्तिक्य अर्थात् देव-गुरु-
धर्मकी तथा छह द्रव्योंकी श्रद्धा इन चारोंका होना वह व्यवहारसम्यक्त्वरूप सरागसम्यक्त्व है,
और वीतरागसम्यक्त्व जो निश्चयसम्यक्त्व वह निजशुद्धात्मानुभूतिरूप वीतरागचारित्रसे तन्मयी
है । यह कथन सुनकर प्रभाकरभट्टने प्रश्न किया । हे प्रभो, निज शुद्धात्मा ही उपादेय है, ऐसी
रुचिरूप निश्चयसम्यक्त्वका कथन पहले तुमने अनेक बार किया, फि र अब वीतरागचारित्रसे
तन्मयी निश्चयसम्यक्त्व है, वह व्याख्यान करते हैं, सो यह तो पूर्वापर विरोध है । क्योंकि जो
निज शुद्धात्मा ही उपादेय हैं, ऐसी रुचिरूप निश्चयसम्यक्त्व तो गृहस्थमें तीर्थंकर परमदेव भरत
चक्रवर्ती और राम, पांडवादि बड़े – बड़े पुरुषोंके रहता है, लेकिन उनके वीतरागचारित्र नहीं है ।
AkAsh, kALasahit pAnchadravyo achetan chhe; em tun jAN.
samyaktva be prakAranun chhe, ek sarAg samyaktva, bIjun vItarAg samyaktva.
sarAg samyaktvanun svarUp kahevAmAn Ave chhe. prasham, samveg, anukampA ane AstikyanI
abhivyakti lakShaNavALun sarAg samyaktva chhe, te ja vyavahAr samyaktva chhe. tenAn viShayabhUt chha
dravyo chhe. vItarAg chAritranI sAthe avinAbhAvI, nijashuddhAtmAnI anubhUtisvarUp vItarAg-
samyaktva chhe te ja nishchayasamyaktva chhe.
A kathan sAmbhaLIne ahIn prabhAkarabhaTTa pUchhe chhe ke he prabhu! ‘ek nijashuddha AtmA ja
upAdey chhe’ evI ruchirUp nishchayasamyaktva chhe em Ape pUrve anekavAr kahyun chhe ane ahIn
Ap vItarAgachAritranI sAthe avinAbhUt nishchayasamyaktva hoy chhe em Ape kahyun, to temAn
pUrvApar virodh Ave chhe. to kevI rIte virodh Ave chhe em kaho, to tenun kAraN A chhe ke
nijashuddha AtmA ja upAdey chhe evI ruchirUp nishchayasamyaktva gRuhasthAvasthAmAn tIrthankar paramadev,
bharatachakravartI, sagarachakravartI, rAm, pAnDav Adi mahApuruShone hoy chhe paN temane vItarAgachAritra
adhikAr-2 dohA-17 ]paramAtmaprakAsha [ 231