Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
कारणविरहितः शुद्धजीवो वर्धते क्षरति हीयते न येन कारणेन चरमशरीरप्रमाणं मुक्त जीवं
जिनवरा भणन्ति तेन कारणेनेति । तथाहि — यद्यपि संसारावस्थायां हानिवृद्धिकारणभूतशरीर-
नामकर्मसहितत्वाद्धीयते वर्धते च तथापि मुक्त ावस्थायां हानिवृद्धिकारणाभावाद्वर्धते हीयते च
नैव, चरमशरीरप्रमाण एव तिष्ठतीत्यर्थः । कश्चिदाहमुक्त ावस्थायां प्रदीपवदावरणाभावे सति
लोकप्रमाणविस्तारेण भाव्यमिति । तत्र परिहारमाह — प्रदीपस्य योऽसौ प्रकाशविस्तारः स
स्वभावज एव न त्वपरजनितः पश्चाद्भाजनादिना साद्यावरणेन प्रच्छादितस्तेन कारणेन
bhāvārtha : — jo ke saṁsārāvasthāmāṁ jīv hānivr̥ddhinā kāraṇarūp śarīranām karma sahit
hovāthī ghaṭe che ane vadhe che, topaṇ mukta-avasthāmāṁ hānivr̥ddhinā kāraṇano abhāv hovāthī
vadhato-ghaṭato nathī arthāt caramaśarīrapramāṇ ja rahe che.
ahīṁ koī praśna kare che ke jevī rīte āvaraṇano abhāv thatāṁ dīvānā prakāśano vistār
thāy che, tevī rīte mukta-avasthāmāṁ āvaraṇano abhāv thatāṁ jīvanā pradeśono lokapramāṇe vistār
thavo joīe?
teno parihār karavāmāṁ āve che ke dīvānā prakāśano je vistār che te svabhāvajanya che,
paṇ parajanit nathī, bhājan ādinā sādi āvaraṇathī teno prakāśavistār ācchādit karavāmāṁ
āvyo hato, te kāraṇe tenā āvaraṇano abhāv thatāṁ ja prakāśavistār ghaṭe che ja (saṁbhave che)
paṇ jīv anādikāḷathī karmathī ḍhaṁkāyelo hovāthī teno svābhāvik vistār nathī.
saṁkocavistār kyā kāraṇe che? saṁkocavistār śarīranāmakarmajanit che te kāraṇe (jevī
rīte māṭīnuṁ vāsaṇ pāṇīthī bhīnuṁ rahe che tyāṁ sudhī pāṇīnā saṁbaṁdhathī temāṁ vadh-ghaṭ thāy che,
नामकर्मसे रहित हुआ [शुद्धजीवः ] शुद्धजीव [न वर्धते क्षरति ] न तो बढ़ता है, और न घटता
है, [तेन ] इसी कारण [जिनवराः ] जिनेन्द्रदेव [जीवं ] जीवको [चरमशरीरप्रमाणं ]
चरमशरीरप्रमाण [ब्रुवन्ति ] कहते हैं ।
भावार्थ : — यद्यपि संसार अवस्थामें हानि-वृद्धिका कारण शरीरनामा नामकर्म है,
उसके संबंधसे जीव घटता है, और बढ़ता है; जब महामच्छका शरीर पाता है, तब तो
शरीरकी वृद्धि होती है, और जब निगोदिया शरीर धारता है, तब घट जाता है और मुक्त
अवस्थामें हानि-वृद्धिका कारण जो नामकर्म उसका अभाव होनेसे जीवके प्रदेश न तो
सिकुड़ते हैं, न फै लते हैं, किन्तु चरमशरीरसे कुछ कम पुरुषाकार ही रहते हैं, इसलिये
शरीरप्रमाण हैं, यह निश्चय हुआ । यहाँ कोई प्रश्न करे, कि जब तक दीपकके आवरण
है, तब तक तो प्रकाश नहीं हो सकता, और जब उसके रोकनेवालेका अभाव हुआ, तब
प्रकाश विस्तृत होकर फै ल जाता है, उसी प्रकार मुक्ति अवस्थामें आवरणका अभाव होनेसे
92 ]yogīndudevaviracit: [ adhikār-1 : dohā-54