Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
नैवात्मस्वभावं लभन्ते इति । तद्यथा — ज्ञानावरणादिभेदेन कर्माण्यष्टावेव भवन्ति यैर्झंपिताः
सन्तो जीवाः सम्यक्त्वाद्यष्टविधस्वकीयस्वभावं न लभन्ते । तथा हि — ‘‘सम्मत्तणाण-
दंसणवीरियसुहुमं तहेव अवगहणं । अगुरुगलहुगं अव्वाबाहं अट्ठगुणा हुंति सिद्धाणं ।।’’
शुद्धात्मादिपदार्थविषये विपरीताभिनिवेशरहितः परिणामः क्षायिकसम्यक्त्वमिति भण्यते ।
जगत्रयकालत्रयवर्तिपदार्थयुगपद्विशेषपरिच्छित्तिरूपं केवलज्ञानं भण्यते तत्रैव सामान्यपरिच्छित्तिरूपं
केवलदर्शनं भण्यते । तत्रैव केवलज्ञानविषये अनन्तपरिच्छित्तिशक्ति रूपमनन्तवीर्यं भण्यते ।
अतीन्द्रियज्ञानविषयं सूक्ष्मत्वं भण्यते । एकजीवावगाहप्रदेशे अनन्तजीवावगाहदानसामर्थ्य-
samyakatvādi aṣṭavidh svakīy svabhāvane pāmatā nathī. have āṭh guṇo kahe che —
‘‘सम्मत्तणाणदंसणवीरियसुहमं तहेव अवगहणं । अगुरुगलहुगं अव्वाबाहं अट्ठगुणा हुंति सिद्धाणं’’
(kuṁdakuṁdācāryadev viracit prākr̥t siddhabhakti. 20)
artha : — samyakatva, jñān, darśan, vīrya, sūkṣma tathā avagāhan, agurulaghu, avyābādh
e āṭh guṇo siddhone hoy che.
(1) śuddha ātmādi padārthomāṁ viparīt abhiniveś rahit pariṇām te kṣāyik samyakatva kahevāy che.
(2) traṇ lok ane traṇ kāḷavartī padārthonī yugapat viśeṣaparicchittirūp kevaḷajñān kahevāy
che.
(3) traṇ lok ane traṇ kāḷavartī padārthonī yugapat sāmānyaparicchittirūp kevaḷadarśan kahevāy
che.
(4) te kevaḷajñānanī anaṁt paricchittinī śaktirūp anaṁtavīrya kahevāy che.
(5) atīndriyajñānano viṣay sūkṣmatva kahevāy che.
(6) ek jīvanā avagāhapradeśomāṁ anaṁt jīvone avagāh devānuṁ je sāmarthya te avagāhanatva
kahevāy che.
भावार्थ : — अब उन्हीं आठ गुणोंका व्याख्यान करते हैं ‘‘सम्मत्त’’ इत्यादि — इसका
अर्थ ऐसा है, कि शुद्ध आत्मादि पदार्थोंमें विपरीत श्रद्धान रहित जो परिणाम उसको
क्षायिकसम्यक्त्व कहते हैं, तीन लोक तीन कालके पदार्थोंको एक ही समयमें विशेषरूप
सबको जानें, वह केवलज्ञान है, सब पदार्थोंको केवलदृष्टिसे एक ही समयमें देखे, वह
केवलदर्शन है । उसी केवलज्ञानमें अनंतज्ञायक (जाननेकी) शक्ति वह अनंतवीर्य है,
अतीन्द्रियज्ञानसे अमूर्तिक सूक्ष्म पदार्थोंको जानना, आप चार ज्ञानके धारियोंसे न जाना जावे
वह सूक्ष्मत्व हैं, एक जीवके अवगाह क्षेत्रमें (जगहमें) अनंते जीव समा जावें, ऐसी अवकाश
108 ]yogīndudevaviracit: [ adhikār-1 : dohā-61