Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
मवगाहनत्वं भण्यते । एकान्तेन गुरुलघुत्वस्याभावरूपेण अगुरुलघुत्वं भण्यते । वेदनीयकर्मोदय-
जनितसमस्तबाधारहितत्वादव्याबाधगुणश्चेति । इदं सम्यक्त्वादिगुणाष्टकं संसारावस्थायां किमपि
केनापि कर्मणा प्रच्छादितं तिष्ठति यथा तथा कथ्यते । सम्यक्त्वं मिथ्यात्वकर्मणा प्रच्छादितं,
केवलज्ञानं केवलज्ञानावरणेन झंपितं, केवलदर्शनं केवलदर्शनावरणेन झंपितम्, अनन्तवीर्यं
वीर्यान्तरायेण प्रच्छादितं, सूक्ष्मत्वमायुष्ककर्मणा प्रच्छादितम् । कस्मादिति चेत् । विवक्षितायुः
कर्मोदयेन भवान्तरे प्राप्ते सत्यतीन्द्रियज्ञानविषयं सूक्ष्मत्वं त्यक्त्वा पश्चादिन्द्रियज्ञानविषयो
भवतीत्यर्थः । अवगाहनत्वं शरीरनामकर्मोदयेन प्रच्छादितं, सिद्धावस्थायोग्यं विशिष्टागुरुलघुत्वं
नामकर्मोदयेन प्रच्छादितम् । गुरुत्वशब्देनोच्चगोत्रजनितं महत्त्वं भण्यते, लघुत्वशब्देन
(7) sarvathā gurulaghutvanā abhāvarūpe agurulaghutva kahevāy che.
(8) vedanīy karmanā udayajanit samasta bādhāthī rahit hovāthī avyābādh guṇ kahevāy che.
ā samyaktvādi āṭh guṇo saṁsār-avasthāmāṁ kaī rīte kyā karmathī ācchādit rahe
che te kahe che : —
samyaktva mithyātvakarmathī ācchādit che. kevaḷajñān kevaḷajñānāvaraṇathī ācchādit
che. kevaḷadarśan kevaḷadarśanāvaraṇathī ācchādit che, anaṁtavīrya vīryāntarāyathī ācchādit che,
sūkṣmatva āyukarmathī ācchādit che śāthī? ke vivakṣit āyukarmanā udayathī bījo bhav
prāpta thatāṁ, atīndriyajñānanā viṣayarūp sūkṣmatvane choḍīne pāṁc indriyajñānanā viṣayarūp thāy
che evo artha che. avagāhanatva śarīranāmakarmanā udayathī ācchādit che. siddhaavasthāne
yogya viśiṣṭa agurulaghutvanāmakarmanā udayathī ācchādit che, ‘gurutva’ śabdathī
uccagotrajanit mahatva (uccapaṇuṁ) kahevāmāṁ āve che. ‘laghutva’ śabdathī nīcagotrajanit
देनेकी सामर्थ्य वह अवगाहनागुण है, सर्वथा गुरुता और लघुताका अभाव अर्थात् न गुरु न
लघु — उसे अगुरु-लघु कहते हैं, और वेदनीयकर्मके उदयके अभावसे उत्पन्न हुआ समस्त
बाधा रहित जो निराबाधगुण उसे अव्याबाध कहते हैं । ये सम्यक्त्वादि आठ गुण जो सिद्धोंके
हैं, वे संसारावस्थामें किस किस कर्मसे ढँके हुए हैं, इसे कहते हैं — सम्यक्त्व गुण मिथ्यात्वनाम
दर्शनमोहनीयकर्मसे आच्छादित है, केवलज्ञानावरणसे केवलज्ञान ढका हुआ है,
केवलदर्शनावरणसे केवलदर्शन ढका है, वीर्यान्तरायकर्मसे अनंतवीर्य ढका है, आयुःकर्मसे
सूक्ष्मत्वगुण ढका है, क्योंकि आयुकर्म उदयसे जब जीव परभवको जाता है, वहाँ इन्द्रियज्ञानका
धारक होता है, अतीन्द्रियज्ञानका अभाव होता है, इस कारण कुछ एक स्थूल वस्तुओंको तो
जानता है, सूक्ष्मको नहीं जानता, शरीरनामकर्मके उदयसे अवगाहनगुण आच्छादित है,
सिद्धावस्थाके योग्य विशेषरूप अगुरुलघुगुण नामकर्मके उदयसे अथवा गोत्रकर्मके उदयसे ढक
adhikār-1 : dohā-61 ]paramātmaprakāś: [ 109