Parmatma Prakash (Gujarati Hindi) (iso15919 transliteration). Gatha-18 (Adhikar 1).

< Previous Page   Next Page >


Page 43 of 565
PDF/HTML Page 57 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
have pharī te paramātmānuṁ kathan kare che :
bhāvārtha :je anaṁt jñānādi nijasvabhāvane choḍato nathī ane kāmakrodhādirūp
parabhāvane nijasvapaṇe grahaṇ karato nathī, traṇe jagatanā, traṇe kāḷanā samasta vastusvabhāvane jāṇe
che, mātra jāṇe che eṭaluṁ ja nahi paṇ dravyārthikanayathī nitya ja athavā nitya sarvakāḷane ja
niyamathī jāṇe che te śiv che ane śāṁt che.
vaḷī ā ja jīv mukta-avasthāmāṁ vyaktirūp śāṁt ane śivasaṁjñā pāme che ane
saṁsār-avasthāmāṁ śuddha dravyārthikanayathī śaktirūpe śāṁt ane śivasaṁjñā pāme che. kahyuṁ paṇ che
पुनश्च किंविशिष्टो भवति
१८) जो णियभाउ ण परिहरइ जो परभाउ ण लेइ
जाणइ सयलु वि णिच्चु पर सो सिउ संतु हवेइ ।।१८।।
यो निजभावं न परिहरति यः परभावं न लाति
जानाति सकलमपि नित्यं परं स शिवः शान्तो भवति ।।१८।।
यः कर्ता निजभावमनन्तज्ञानादिस्वभावं न परिहरति यश्च परभावं
कामक्रोधादिरूपमात्मरूपतया न गृह्नाति पुनरपि कथंभूतः जानाति सर्वमपि
जगत्त्रयकालत्रयवर्तिवस्तुस्वभावं न केवलं जानाति द्रव्यार्थिकनयेन नित्य एव अथवा नित्यं
सर्वकालमेव जानाति परं नियमेन
स इत्थंभूतः शिवो भवति शान्तश्च भवतीति किं च
अयमेव जीवः मुक्त ावस्थायां व्यक्ति रूपेण शान्तः शिवसंज्ञां लभते संसारावस्थायां तु
adhikār-1 : dohā-18 ]paramātmaprakāś: [ 43
आगे फि र उसी परमात्माका कथन करते हैं
गाथा१८
अन्वयार्थ :[यः ] जो [निज भावं ] अनंतज्ञानादिरूप अपने भावोंको [न
परिहरति ] कभी नहीं छोड़ता [यः ] और जो [परभावं ] कामक्रोधादिरूप परभावोंको [न
लाति ] कभी ग्रहण नहीं करता है, [सकलमपि ] तीन लोक तीन कालकी सब चीजोंको
[परं ] केवल [नित्यं ] हमेशा [जानाति ] जानता है, [सः ] वही [शिवः ] शिवस्वरूप तथा
[शांतः ] शांतस्वरूप [भवति ] है
भावार्थ :संसार अवस्थामें शुद्ध द्रव्यार्थिकनयकर सभी जीव शक्तिरूपसे परमात्मा