Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
गृहीत्वाप्यत्रैव भवे विशिष्टसमाधिबलेन पुण्यबन्धं कृत्वा पश्चात्पूर्वकृतचारित्रमोहोदयेन विषयासक्त ो
भूत्वा रुद्रो भवति । कथं ते परमात्मस्वरूपं न जानन्ति इति पूर्वपक्षः । तत्र परिहारं ददाति ।
युक्त मुक्तं भवता, यद्यपि रत्नत्रयाराधनां कृतवन्तस्तथापि याद्रशेन
वीतरागनिर्विकल्परत्नत्रयस्वरूपेण तद्भवे मोक्षो भवति ताद्रशं न जानन्तीति । अत्र यमेव
शुद्धात्मानं साक्षादुपादेयभूतं तद्भवमोक्षसाधकाराधनासमर्थं च ते हरिहरादयो न जानन्तीति य
एवोपादेयो भवतीति भावार्थः ।।४२।।
बलसे पुण्यबंध करता है, उसके बाद पूर्वकृत चारित्रमोहके उदयसे विषयोंमें लीन हुआ रुद्र
(हर) कहलाता है । इसलिये वे हरिहरादिक परमात्माका स्वरूप कैसे नहीं जानते ? इसका
समाधान यह है, कि तुम्हारा कहना ठीक है । यद्यपि इन हरिहरादिक महान पुरुषोंने रत्नत्रयकी
आराधना की, तो भी जिस तरहके वीतराग-निर्विकल्प-रत्नत्रयस्वरूपसे तद्भव मोक्ष होता है,
वैसा रत्नत्रय इनके नहीं प्रगट हुआ, सरागरत्नत्रय हुआ है, इसीका नाम व्यवहाररत्नत्रय है ।
सो यह तो हुआ, लेकिन शुद्धोपयोगरूप वीतरागरत्नत्रय नहीं हुआ, इसलिये वीतरागरत्नत्रयके
धारक उसी भवसे मोक्ष जानेवाले योगी जैसा जानते हैं, वैसा ये हरिहरादिक नहीं जानते ।
इसीलिये परमशुद्धोपयोगियोंकी अपेक्षा इनको नहीं जाननेवाले कहा गया है, क्योंकि जैसे
स्वरूपके जाननेसे साक्षात् मोक्ष होता है, वैसा स्वरूप ये नहीं जानते । यहाँपर सारांश यह
है, कि जिस साक्षात् उपादेय शुद्धात्माको तद्भव मोक्षके साधक महामुनि ही आराध सकते
हैं, और हरिहरादिक नहीं जान सकते, वही चिंतवन करने योग्य है ।।४२।।
pūrvapakṣa : — pūrvabhavamāṁ koī jīv bhedābhedaratnatrayanī ārādhanā karīne, ane viśiṣṭa
puṇyabaṁdh karīne pachī ajñānabhāvathī nidānabaṁdh kare che, tyār pachī te svargamāṁ jaīne pharī manuṣya
thaīne traṇ khaṁḍano adhipati evo vāsudev thāy che; bījo koī jīv jinadīkṣā grahīne paṇ
te ja bhavamāṁ viśiṣṭa samādhinā baḷathī puṇyabaṁdh karīne, pachī pūrvakr̥t cāritramohanā udayathī
viṣayāsakta thaīne rudra thāy che; to pachī teo paramātmasvarūpane nathī jāṇatā — em kem kaho
cho?
tenuṁ samādhān : — tamāruṁ kahevuṁ yogya che. jo ke te hari, har jevā prasiddha puruṣoe
pūrve ratnatrayanī ārādhanā karelī che topaṇ, jevā vītarāg nirvikalpa ratnatrayasvarūpathī te ja bhave
mokṣa thāy tevā prakāre teo paramātmasvarūpane jāṇatā nathī.
ahīṁ sākṣāt upādeyabhūt ane te ja bhave mokṣanī sādhak evī ārādhanāmāṁ
samartha, evā je śuddha ātmāne te hari-harādi jāṇatā nathī, te ja upādey che evo bhāvārtha
che. 42.
adhikār-1 : dohā-42 ]paramātmaprakāś: [ 75