karavāmān āvyun chhe, evī samudāyapātanikā chhe. (1) tyān ādimān ‘‘जे जाया’’ ityādi
pachchīs sūtro sudhī traṇ prakāranā ātmānā kathananun pīṭhikāvyākhyān chhe, (2) tyārapachhī
‘‘जेहउ णिम्मलु’’ ityādi chovīs sūtro sudhī sāmānya vivaraṇ chhe, (3) tyārapachhī ‘‘अप्पा
जोइय सव्वगउ’’ ityādi tetālīs sūtro sudhī visheṣh vivaraṇ chhe, (4) tyārapachhī ‘‘अप्पा
संजमु’’ ityādi ekatrīs sūtro sudhī chūlikā vyākhyān chhe. e rīte (antar adhikāro
sahit) pratham mahādhikār samāpta thayo.
tyār pachhī prakṣhepak sūtrone chhoḍīne mokṣha, mokṣhaphaḷ ane mokṣhamārganā svarūpanā
kathananī mukhyatāthī baso chaud sūtro sudhī bījo mahādhikār kahevāmān āvyo chhe. evī
samudāyapātanikā chhe. (1) tyān ādimān ‘‘सिरि गुरु’’ ityādi trīs sūtro sudhī pīṭhikā
vyākhyān chhe. (2) tyārapachhī ‘‘जो भत्तउ’’ ityādi chhatrīs sūtro sudhī sāmānya varṇan chhe.
(3) tyārapachhī ‘‘सुद्धहं संजमु’’ ityādi ekatālīsh sūtro sudhī visheṣh varṇan chhe.
(4) tyārapachhī prakṣhepak sūtrone chhoḍīne ekaso sāt sūtro sudhī abhedaratnatrayanī mukhyatāthī
शतसूत्रपर्यन्तं व्याख्यानं क्रियत इति समुदायपातनिका । तत्रादौ ‘जे जाया’ इत्यादि
पञ्चविंशतिसूत्रपर्यन्तं त्रिधात्मपीठिकाव्याख्यानम्, अथानन्तरं ‘जेहउ णिम्मलु’ इत्यादि
चतुर्विंशतिसूत्रपर्यन्तं सामान्यविवरणम्, अत ऊर्ध्वं ‘अप्पा जोइय सव्वगउ’ इत्यादि
त्रिचत्वारिंशत्सूत्रपर्यन्तं विशेषविवरणम्, अत ऊर्ध्वं ‘अप्पा संजमु’ इत्याद्येकत्रिंशत्सूत्रपर्यन्तं
चूलिकाव्याख्यानमिति प्रथममहाधिकारः समाप्तः । अथानन्तरं मोक्षमोक्षफलमोक्षमार्ग-
स्वरूपकथनमुख्यत्वेन प्रक्षेपकान् विहाय चतुर्दशाधिकशतद्वयसूत्रपर्यन्तं द्वितीयमहाधिकारः प्रारभ्यत
इति समुदायपातनिका । तत्रादौ ‘सिरिगुरु’ इत्यादित्रिंशत्सूत्रपर्यन्तं पीठिकाव्याख्यानं, तदनन्तरं
‘जो भत्तउ’ इत्यादिषट्त्रिंशत्सूत्रपर्यन्तं सामान्यविवरणम्, अथानन्तरं ‘सुद्धहं संजमु’
इत्याद्येकचत्वारिंशत्सूत्रपर्यन्तं विशेषविवरणं, तदनन्तरं प्रक्षेपकान् विहाय सप्तोत्तरशत-
pātanikā ]paramātmaprakāshaḥ [ 7
और परमात्माके कथनकी मुख्यताकर क्षेपकोंको छोड़कर एकसौ तेईस दोहे कहे हैं । उनमेंसे
‘जे जाया’ इत्यादि पच्चीस दोहा पर्यंन्त तीन प्रकार आत्माके कथनका पीठिका व्याख्यान,
‘जेहउ णिम्मलु’ इत्यादि चौबीस दोहा पर्यन्त सामान्य वर्णन, ‘अप्पा जोइय सव्वगउ]’ इत्यादि
तेतालीस दोहा पर्यन्त विशेष वर्णन और ‘अप्पा संजमु’ इत्यादि इकतीस दोहा पर्यन्त चूलिका
व्याख्यान है । इस तरह अंतर अधिकारों सहित पहला महाधिकार कहा । इसके बाद मोक्ष,
मोक्षफल और मोक्षमार्गके स्वरूपके कथनकी मुख्यताकर क्षेपकोंके सिवाय दोसौ चौदह दोहा
पर्यंत दूसरा महाधिकार है । उसमें ‘सिरि गुरु’ इत्यादि तीस दोहा पर्यन्त पीठिकाव्याख्यान, ‘जो
भत्तउ’ इत्यादि छत्तीस दोहा पर्यन्त सामान्यवर्णन और ‘सुद्धह संजमु’ इत्यादि इकतालीस दोहा