Parmatma Prakash (Gujarati Hindi) (simplified iso15919 transliteration). Gatha: 10 (Adhikar 1).

< Previous Page   Next Page >


Page 30 of 565
PDF/HTML Page 44 of 579

 

background image
‘‘इत्यातिदुर्लभरूपां बोधिं लब्ध्वा यदि प्रमादी स्यात्
संसृतिभीमारण्ये भ्रमति वराको नरः सुचिरम् ।।’’
arthaḥatidurlabh bodhi pāmīne jo jīv pramādī thāy to te varāk (bichāro, raṅk)
puruṣh sansārarūpī bhayaṅkar araṇyamān ghaṇā kāḷ sudhī bhramaṇ kare chhe.
paṇ bodhisamādhinā abhāve pūrvokta sansāramān bhramaṇ karatā men shuddha ātmasamādhithī utpanna
vītarāg paramānandarūp sukhāmr̥ut jarāy paṇ prāpta na karyun, paṇ tenāthī viparīt ākuḷatānā utpādak
vividh shārīrik ane mānasik chār gatinā bhramaṇamān thatān duḥkho ja prāpta karyā.
atre je vītarāg paramānandarūp sukhanī prāpti na thatān, ā jīv anādikāḷathī bhaṭakyo
te ja sukh upādey chhe evo bhāvārtha chhe. 9.
have je paramātma svabhāvanī prāpti na thatān, jīv anādikāḷathī bhaṭakyo te
paramātmasvabhāvanun vyākhyān shrīprabhākarabhaṭṭa pūchhe chheḥ
समाधिरिति बोधिसमाधिलक्षणं यथासंभवं सर्वत्र ज्ञातव्यम् तथा चोक्त म्‘‘इत्यतिदुर्लभरूपां
बोधिं लब्ध्वा यदि प्रमादी स्यात् संसृतिभीमारण्ये भ्रमति वराको नरः सुचिरम् ।।’’ परं किंतु
बोधिसमाध्यभावे पूर्वोक्त संसारे भ्रमतापि मया शुद्धात्मसमाधिसमुत्पन्नवीतरागपरमानन्दसुखामृतं
किमपि न प्राप्तं किंतु तद्विपरीतमाकुलत्वोत्पादकं विविधशारीरमानसरूपं चतुर्गतिभ्रमणसंभवं
दुःखमेव प्राप्तमिति
अत्र यस्य वीतरागपरमानन्दसुखस्यालाभे भ्रमितो जीवस्तदेवोपादेयमिति
भावार्थः ।।९।।
अथ यस्यैव परमात्मस्वभावस्यालाभेऽनादिकाले भ्रमितो जीवस्तमेव पृच्छति
१०) चउ-गइ-दुक्खहँ तत्ताहँ जो परमप्पउ कोइ
चउ-गइ-दुक्ख-विणासयरु कहहु पसाएँ सो वि ।।१०।।
30 ]
yogīndudevavirachitaḥ
[ adhikār-1ḥ dohā-10
‘‘इत्यतिदुर्लभरूपां’’ इत्यादि इसका अभिप्राय ऐसा है, कि यह महान दुर्लभ जो
जैनशास्त्रका ज्ञान है, उसको पाके जो जीव प्रमादी हो जाता है, वह रंक पुरुष बहुत
कालतक संसाररूपी भयानक वनमें भटकता है
सारांश यह हुआ, कि वीतराग परमानंद
सुखके न मिलनेसे यह जीव संसाररूपी वनमें भटक रहा है, इसलिये वीतराग परमानंद
सुख ही आदर करने योग्य है
।।९।।
आगे जिस परमात्म-स्वभावके अलाभमें यह जीव अनादि कालसे भटक रहा था, उसी
परमात्मस्वभावका व्याख्यान प्रभाकरभट्ट सुनना चाहता है