Parmatma Prakash (Gujarati Hindi) (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 38 of 565
PDF/HTML Page 52 of 579

 

background image
bhāvārthaḥje koī vītarāg nirvikalpa sahaj ānandarūp ek (kevaḷ) shuddhātmānubhūti
jenun lakṣhaṇ chhe evī paramasamādhimān sthit thayo thako, anupacharit asadbhūt vyavahāranayathī
dehathī abhinna ane nishchayanayathī dehathī bhinna, gnānamay kevaḷagnānathī rachāyel paramātmāne jāṇe
chhe, te ja paṇḍit-vivekī antarātmā chhe
1‘‘कः पण्डितो विवेकी’’ ‘‘इति वचनात्’’ (arthaḥ‘‘paṇḍit
koṇ? to ke je vivekī chhe,’’) evun āgamanun vachan chhe.
e pramāṇe antarātmā heyarūp chhe, je paramātmā chhe te ja sākṣhāt upādey chhe evo
bhāvārtha chhe. 14.
have samasta paradravyane chhoḍīne jeṇe kevaḷagnānamay, karmarahit shuddha ātmāne prāpta karyo
देहविभिन्नं ज्ञानमयं यः परमात्मानं पश्यति
परमसमाधिपरिस्थितः पण्डितः स एव भवति ।।१४।।
देहविभिण्णउ णाणमउ जो परमप्पु णिएइ अनुपचरितासद्भूतव्यवहारनयेन देहादभिन्नं
निश्चयनयेन भिन्नं ज्ञानमयं केवलज्ञानेन निर्वृत्तं परमात्मानं योऽसौ जानाति परमसमाहिपरिट्ठियउ
पंडिउ सो जि हवेइ वीतरागनिर्विकल्पसहजानन्दैकशुद्धात्मानुभूतिलक्षणपरमसमाधिस्थितः सन्
पण्डितोऽन्तरात्मा विवेकी स एव भवति
‘‘कः पण्डितो विवेकी’’ इति वचनात्, इति
अन्तरात्मा हेयरूपो, योऽसौ परमात्मा भणितः स एव साक्षादुपादेय इति भावार्थः ।।१४।।
अथ समस्तपरद्रव्यं मुक्त्वा केवलज्ञानमयकर्मरहितशुद्धात्मा येन लब्धः स
38 ]
yogīndudevavirachitaḥ
[ adhikār-1ḥ dohā-14
1. amodh varṣha, prashnottaramālā 5
गाथा१४
अन्यवयार्थ [यः ] जो पुरुष [परमात्मानं ] परमात्माको [देहविभिन्नं ] शरीरसे जुदा
[ज्ञानमयं ] केवलज्ञानकर पूर्ण [पश्यति ] जानता है, [स एव ] वही [परमसमाधिपरिस्थितः ]
परमसमाधिमें तिष्ठता हुआ [पण्डितः ] अन्तरात्मा अर्थात् विवेकी [भवति ] है
भावार्थ :यद्यपि अनुपचरितासद्भूतव्यवहारनयसे अर्थात् इस जीवके परवस्तुका
संबंध अनादिकालका मिथ्यारूप होनेसे व्यवहारनयकर देहमयी है, तो भी निश्चयनयकर सर्वथा
देहादिकसे भिन्न है, और केवलज्ञानमयी है, ऐसा निज शुद्धात्माको वीतरागनिर्विकल्प सहजानंद
शुद्धात्माकी अनुभूतिरूप परमसमाधिमें स्थित होता हुआ जानता है, वही विवेकी अंतरात्मा
कहलाता है
वह परमात्मा ही सर्वथा आराधने योग्य है, ऐसा जानना ।।१४।।
आगे सब पररव्योंको छोड़कर कर्मरहित होकर जिसने अपना स्वरूप केवलज्ञानमय पा