Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
adhikAr-1 : dohA-97 ]paramAtmaprakAsh: [ 161
लब्भइ यं परमात्मानं ध्यायमानानां परमपदं लभ्यते । केन १कारणभूतेन । एक्क – खणेण
एकक्षणेनान्तर्मुहूर्तेनापि । तथाहि । समस्तशुभाशुभसंकल्पविकल्परहितेन स्वशुद्धात्म-
तत्त्वध्यानेनान्तर्मुहूर्तेन मोक्षो लभ्यते तेन कारणेन तदेव निरन्तरं ध्यातव्यमिति । तथा चोक्तं
बृहदाराधनाशास्त्रे ।२षोडशतीर्थंकराणां एकक्षणे तीर्थकरोत्पत्तिवासरे प्रथमे श्रामण्यबोधसिद्धिः
अन्तर्मुहूर्तेन निर्वृत्ता । अत्राह शिष्यः । यद्यन्तर्मुहूर्तपरमात्मध्यानेन मोक्षो भवति तर्हि
इदानीमस्माकं तद्धयानं कुर्वाणानां किं न भवति । परिहारमाह । याद्रशं तेषां
प्रथमसंहननसहितानां शुक्लध्यानं भवति ताद्रशमिदानीं नास्तीति । तथा चोक्त म् — ‘‘अत्रेदानीं
निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणिभ्यां प्राग्विवर्तिनम् ।।’’ । अत्र
बृहदाराधना-शास्त्रमें कहा है । सोलह तीर्थंकरोंके एक ही समय तीर्थंकरोंके उत्पत्तिके दिन
पहले चारित्र ज्ञानकी सिद्धि हुई, फि र अंतर्मुहूर्तमें मोक्ष हो गया । यहाँ पर शिष्य प्रश्न करता
है कि यदि परमात्माके ध्यानसे अंतर्मुहूर्तमें मोक्ष होता है, तो इस समय ध्यान करनेवाले हम
लोगोंको क्यों नहीं होता ? उसका समाधान इस तरह है — कि जैसा निर्विकल्प शुक्लध्यान
वज्रवृषभनाराचसंहननवालोंको चौथे कालमें होता है, वैसा अब नहीं हो सकता । ऐसा ही दूसरे
ग्रंथोंमें कहा है — ‘‘अत्रेत्यादि’’ इसका अर्थ यह है, कि श्रीसर्वज्ञवीतरागदेव इस भरतक्षेत्रमें
इस पंचमकालमें शुक्लध्यानका निषेध करते हैं, इस समय धर्मध्यान हो सकता है, शुक्लध्यान
नहीं हो सकता । उपशमश्रेणी और क्षपकश्रेणी दोनों ही इस समय नहीं हैं, सातवाँ गुणस्थान
antarmuhUrtamA.n mokSha maLe Che tethI te ja nira.ntar dhyAvavA yogya Che. 2bR^ihadArAdhanA shAstramA.n paN
kahyu.n Che ke : — ‘‘षोडशतीर्थंकराणां एकक्षणे तीर्थकरोत्पत्तिवासरे प्रथमे श्रामण्यबोधसिद्धिः अन्तर्मुहूर्तेन
निवृता ।(artha : — R^IShabhanAthathI mA.nDIne shA.ntinAth tIrtha.nkar sudhI soL tIrtha.nkarone je divase
divyadhvaninI utpatti thaI hatI te pratham divase bahu munione shrAmaNyabodhasiddhi (chAritra ane
kevaLaj~nAnanI siddhi) ek kShaNe-antarmuhUrtamA.n-thaI).
ahI.n, shiShya prashna kare Che ke – jo paramAtmAnA dhyAnathI antarmuhUrtamA.n mokSha thAy Che to
atyAre tenu.n dhyAn karanArA amane kem mokSha thato nathI?
tenu.n samAdhAn : — pratham sa.nhananavALAne (vajravR^iShabhanArAchasa.nhananavALA jIvone) jevu.n
shukladhyAn thAy Che tevu.n shukladhyAn atyAre thatu.n nathI, (shrI rAmasenakR^it tattvAnushAsan gAthA
83mA.n) kahyu.n paN Che ke ‘‘अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणिभ्यां
प्राग्विवर्तिनाम् ।।’’artha: — sarvaj~navItarAgajinavaradeve A bharatakShetramA.n atyAre (A pa.nchamakALamA.n)
1. pAThAntar : — कारणभूतेन=करणभूतेन
2. A gAthA sa.nskR^it TIkAvALI bhagavatI ArAdhanAmA.n pAn 1771, gAthA 2228mA.n Che.