Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
adhikAr-2 : dohA-77 ]paramAtmaprakAsh: [ 347
पुरतो हे जीव किं विलसइ किं विलसति किं शोभते अपि तु नैव । कोऽसौ । तम-राउ तमो
रागस्तमोव्याप्तरिति । अत्रेदं तात्पर्यम् । यस्मिन् शास्त्राभ्यासज्ञाने जातेऽप्यनाकुलत्वलक्षण-
पारमार्थिकसुखप्रतिपक्षभूता । आकुलत्वोत्पादका रागादयो वृद्धिं गच्छन्ति तन्निश्चयेन ज्ञानं न
भवति । कस्मात् । विशिष्टमोक्षफ लाभावादिति ।।७६।।
अथ ज्ञानिनां निजशुद्धात्मस्वरूपं विहाय नान्यत्किमप्युपादेयमिति दर्शयति —
२०४) अप्पा मिल्लिवि णाणियहँ अण्णु ण सुंदरु वत्थु ।
तेण ण विसयहँ मणु रमइ जाणंतहँ परमत्थु ।।७७।।
आत्मानं मुक्त्वा ज्ञानिनां अन्यन्न सुन्दरं वस्तु ।
तेन न विषयेषु मनो रमते जानतां परमार्थम् ।।७७।।
ahI.n, e tAtparya Che ke shAstranA abhyAsathI j~nAn thavA ChatA.n paN jemA.n anAkuLatA jenu.n
lakShaN Che evA pAramArthik sukhathI pratipakShabhUt AkuLatAnA utpAdak evA rAgAdi vR^iddhi pAme
Che (rAgAdinI vR^iddhi thAy Che) te kharekhar j~nAn ja nathI. kAraN ke tenA vaDe vishiShTa mokShaphaLanI
prApti thatI nathI. 76.
have, j~nAnI puruShone nijashuddhAtmasvarUp sivAy bIju.n kA.nI paN upAdey nathI, em darshAve
Che : —
अभिलाषा [इच्छा ] नहीं शोभती । यह निश्चयसे जानना । शास्त्रका ज्ञान होने पर भी जो
निराकुलता न हो, और आकुलताके उपजानेवाले आत्मीक – सुखके वैरी रागादिक जो वृद्धिको
प्राप्त हों, तो वह ज्ञान किस कामका ? ज्ञान तो वह है, जिससे आकुलता मिट जावे । इससे
यह निश्चय हुआ, कि बाह्य पदार्थोंका ज्ञान मोक्ष – फ लके अभावसे कार्यकारी नहीं है ।।७६।।
आगे ज्ञानी जीवोंके निज शुद्धात्मभावके बिना अन्य कुछ भी आदरने योग्य नहीं है,
ऐसा दिखलाते हैं —
गाथा – ७७
अन्वयार्थ : — [आत्मानं ] आत्माको [मुक्त्वा ] छोड़कर [ज्ञानिनां ] ज्ञानियोंको
[अन्यद् वस्तु ] अन्य वस्तु [ सुंदरं न ] अच्छी नहीं लगती, [तेन ] इसलिये [परमार्थम्
जानतां ] परमात्म - पदार्थको जाननेवालोंका [मनः ] मन [विषयाणां ] विषयोंमें [न रमते ] नहीं
लगता ।