Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
भावेन प्रणम्य पञ्चगुरून् श्रीयोगीन्दुजिनः ।
भट्टप्रभाकरेण विज्ञापितः विमलं कृत्वा भावम् ।।८।।
भाविं पणविवि पंचगुरु भावेन भावशुद्धया प्रणम्य । कान् । पञ्चगुरून् । पश्चात्किं
कृतम् । सिरिजोइंदुजिणाउ भट्टपहायरि विण्णविउ विमलु करेविणु भाउ श्रीयोगीन्द्रदेवनामा
भगवान् प्रभाकरभट्टेन कर्तृभूतेन विज्ञापितः विमलं कृत्वा भावं परिणाममिति । अत्र प्रभाकरभट्टः
शुद्धात्मतत्त्वपरिज्ञानार्थं श्रीयोगीन्द्रदेवं भक्ति प्रकर्षेण विज्ञापितवानित्यर्थः ।।८।।
तद्यथा —
९) गउ संसारि वसंताहँ सामिय कालु अणंतु ।
पर मइँ किं पि ण पत्तु सुहु दुक्खु जि पत्तु महंतु ।।९।।
गतः संसारे वसतां स्वामिन् कालः अनन्तः ।
परं मया किमपि न प्राप्तं सुखं दुःखमेव प्राप्तं महत् ।।९।।
adhikAr-1 : dohA-8-9 ]paramAtmaprakAsh: [ 27
गाथा – ८
अन्वयार्थ : — [भावेन ] भावोंकी शुद्धताकर [पञ्चगुरून् ] पंचपरमेष्ठियोंको
[प्रणम्य ] नमस्कारकर [भट्टप्रभाकरेण ] प्रभाकरभट्ट [भावं विमलं कृत्वा ] अपने परिणामोंको
निर्मल करके [श्रीयोगीन्द्रजिन: ] श्रीयोगीन्द्रदेवसे [विज्ञापित: ] शुद्धात्मतत्त्वके जाननेके लिये
महाभक्तिकर विनती करते हैं ।।८।।
वह विनती इस तरह है —
गाथा – ९
अन्वयार्थ : — [हे स्वामिन् ] हे स्वामी, [संसारे वसतां ] इस संसारमें रहते हुए
हमारा [अनंत: काल: गत: ] अनंतकाल बीत गया, [परं ] लेकिन [मया ] मैने [किमपि
सुखं ] कुछ भी सुख [न प्राप्तं ] नहीं पाया, उल्टा [महत् दुखं एव प्राप्तं ] महान् दुःख ही
पाया है ।
bhAvArtha : — ahI.n prabhAkarabhaTTa shuddha Atmatattvane jANavA mATe shrIyogIndradevane visheSh
bhaktipUrvak vina.ntI kare Che. 8.
te vina.ntI A pramANe Che : —