Parmatma Prakash (Gujarati Hindi) (itrans transliteration). Gatha-9 (Adhikar 1).

< Previous Page   Next Page >


Page 27 of 565
PDF/HTML Page 41 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
भावेन प्रणम्य पञ्चगुरून् श्रीयोगीन्दुजिनः
भट्टप्रभाकरेण विज्ञापितः विमलं कृत्वा भावम् ।।।।
भाविं पणविवि पंचगुरु भावेन भावशुद्धया प्रणम्य कान् पञ्चगुरून् पश्चात्किं
कृतम् सिरिजोइंदुजिणाउ भट्टपहायरि विण्णविउ विमलु करेविणु भाउ श्रीयोगीन्द्रदेवनामा
भगवान् प्रभाकरभट्टेन कर्तृभूतेन विज्ञापितः विमलं कृत्वा भावं परिणाममिति अत्र प्रभाकरभट्टः
शुद्धात्मतत्त्वपरिज्ञानार्थं श्रीयोगीन्द्रदेवं भक्ति प्रकर्षेण विज्ञापितवानित्यर्थः ।।।।
तद्यथा
९) गउ संसारि वसंताहँ सामिय कालु अणंतु
पर मइँ किं पि ण पत्तु सुहु दुक्खु जि पत्तु महंतु ।।।।
गतः संसारे वसतां स्वामिन् कालः अनन्तः
परं मया किमपि न प्राप्तं सुखं दुःखमेव प्राप्तं महत् ।।।।
adhikAr-1 : dohA-8-9 ]paramAtmaprakAsh: [ 27
गाथा
अन्वयार्थ :[भावेन ] भावोंकी शुद्धताकर [पञ्चगुरून् ] पंचपरमेष्ठियोंको
[प्रणम्य ] नमस्कारकर [भट्टप्रभाकरेण ] प्रभाकरभट्ट [भावं विमलं कृत्वा ] अपने परिणामोंको
निर्मल करके [श्रीयोगीन्द्रजिन
: ] श्रीयोगीन्द्रदेवसे [विज्ञापित: ] शुद्धात्मतत्त्वके जाननेके लिये
महाभक्तिकर विनती करते हैं
।।।।
वह विनती इस तरह है
गाथा
अन्वयार्थ :[हे स्वामिन् ] हे स्वामी, [संसारे वसतां ] इस संसारमें रहते हुए
हमारा [अनंत: काल: गत: ] अनंतकाल बीत गया, [परं ] लेकिन [मया ] मैने [किमपि
सुखं ] कुछ भी सुख [न प्राप्तं ] नहीं पाया, उल्टा [महत् दुखं एव प्राप्तं ] महान् दुःख ही
पाया है
bhAvArtha :ahI.n prabhAkarabhaTTa shuddha Atmatattvane jANavA mATe shrIyogIndradevane visheSh
bhaktipUrvak vina.ntI kare Che. 8.
te vina.ntI A pramANe Che :