Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
446 ]yogIndudevavirachit: [ adhikAr-2 : dohA-139
bahirmukh, viShayAsakta jIve je pApo upArjyA.n Che tenA udayajanit evA.n narakAdi duHkhonI
paripATI ja – prastAv ja – Ave Che, em jANIne he bhrA.nt jIv! tu.n potAnA ja kha.nbhA upar
kuhADo na mAr (arthAt viShayonu.n sevan na kar.)
ahI.n, A vyAkhyAn jANIne viShayasukh ChoDIne ane vItarAgaparamAtma sukhamA.n sthit
thaIne nira.ntar AtmabhAvanA karavI joIe, evo bhAvArtha Che. 138.
have, AtmabhAvanA arthe je vidyamAn viShayone tyAge Che, tenI prasha.nsA kare Che : —
पश्चाद्दिनद्वयानन्तरं दुक्खहं परिवाडि आत्मसुखबहिर्मुखेन, विषयासक्ते न जीवेन
यान्युपार्जितानि पापानि तदुदयजनितानां नारकादिदुःखानां पारिपाटी प्रस्तावः एवं ज्ञात्वा
भुल्लउ जीव हे भ्रांत जीव म वाहि तुहुं मा निक्षिप त्वम् । कम् कुहाडि कुठारम् ।
क्व । अप्पण खंधि आत्मीयस्कन्धे । अत्रेदं व्याख्यानं ज्ञात्वा विषयसुखं त्यक्त्वा वीतराग-
परमात्मसुखे च स्थित्वा निरन्तरं भावना कर्तव्येति भावार्थः ।।१३८।।
अथात्मभावनार्थं योऽसौ विद्यमानविषयान् त्यजति तस्य प्रशंसां करोति —
२७०) संता विसय जु परिहरइ बलि किज्जउँ हउँ तासु ।
सो दइवेण जि मुंडियउ सीसु खडिल्लउ जासु ।।१३९।।
सतः विषयान् यः परिहरति बलिं करोमि अहं तस्य ।
स दैवेन एव मुण्डितः शीर्षं खल्वाटं यस्य ।।१३९।।
व्याख्यान जानकर विषय – सुखोंको छोड़, वीतराग परमात्म – सुखमें ठहरकर निरन्तर
शुद्धोपयोगकी भावना करनी चाहिये ।।१३८।।
आगे आत्म – भावनाके लिये जो विद्यमान विषयोंको छोड़ता है, उसकी प्रशंसा करते
हैं —
गाथा – १३९
अन्वयार्थ : — [यः ] जो कोई ज्ञानी [सतः विषयान् ] विद्यमान विषयोंको
[परिहरति ] छोड़ देता है, [तस्य ] उसकी [अहं ] मैं [बलिं ] पूजा [करोमि ] करता हूँ,
क्योंकि [यस्य शीर्षं ] जिसका शिर [खल्वाटं ] गंजा है, [सः ] वह तो [दैवेन एव ] दैवकर
ही [मुंडितः ] मूड़ा हुआ है, वह मुंडित नहीं कहा जा सकता ।