Parmatma Prakash (Gujarati Hindi) (Kannada transliteration). Gatha-51 (Adhikar 2).

< Previous Page   Next Page >


Page 301 of 565
PDF/HTML Page 315 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
विषयासक्त स्येति भावार्थः ।।५०।।
अथ
१७८) देहहँ उप्परि परम-मुणि देसु वि करइ ण राउ
देहहँ जेण वियाणियउ भिण्णउ अप्प-सहाउ ।।५१।।
देहस्य उपरि परममुनिः द्वेषमपि करोति न रागम्
देहाद् येन विज्ञातः भिन्नः आत्मस्वभावः ।।५१।।
देहहं इत्यादि देहहं उप्परि देहस्योपरि परम-मुणि परममुनिः देसु वि करइ ण राउ
द्वेषमपि न करोति न रागमपि येन किं कृतम् देहहं जेण वियाणियउ देहात्सकाशाद्येन
विज्ञातः कोऽसौ भिण्णउ अप्प-सहाउ आत्मस्वभावः कथंभूतो विज्ञातः तस्माद्देहाद्भिन्न
इति तथाहि‘‘सपरं बाधासहिदं विच्छिण्णं बंधकारणं विसमं जं इंदिएहिं लद्धं तं सुक्खं
ಜ ಆ ವ್ಯಾಖ್ಯಾನ ಶೋಭೇ ಛೇ ಪಣ ಜೇಓ ವಿಷಯಮಾಂ ಆಸಕ್ತ ಛೇ ತೇಮನೇ ಆ ಕಥನ ಶೋಭತುಂ ನಥೀ, ಏವೋ
ಭಾವಾರ್ಥ ಛೇ. ೫೦.
ವಳೀ (ಹವೇ, ಪರಮ ಮುನಿ ದೇಹ ಉಪರ ಪಣ ರಾಗ-ದ್ವೇಷ ಕರತೋ ನಥೀ, ಏಮ ಕಹೇ ಛೇ.) :
ಭಾವಾರ್ಥ:ಕಹ್ಯುಂ ಪಣ ಛೇ ಕೇसपरं बाधासहिदं विच्छिण्णं विसमं ज इंदिएहिं लद्धं तं सुक्खं
दुक्खमेव तहा ।। (ಶ್ರೀ ಪ್ರವಚನಸಾರ ೭೬) ಅರ್ಥ:ಜೇ ಇನ್ದ್ರಿಯೋಥೀ ಪ್ರಾಪ್ತ ಥಾಯ ಛೇ, ತೇ ಸುಖ ಪರನಾ
ಸಂಬಂಧವಾಳುಂ, ಬಾಧಾಸಹಿತ, ವಿಚ್ಛಿನ್ನ, ಬಂಧನುಂ ಕಾರಣ ಅನೇ ವಿಷಮ ಛೇ; (ಏ ರೀತೇ ತೇ ದುಃಖ ಜ ಛೇ.)
ಅಧಿಕಾರ-೨ : ದೋಹಾ-೫೧ ]ಪರಮಾತ್ಮಪ್ರಕಾಶ: [ ೩೦೧
है, और विषयाभिलाषीको नहीं शोभता ।।५०।।
आगे साधु देहके ऊ पर भी राग-द्वेष नहीं करता
गाथा५१
अन्वयार्थ :[परममुनिः ] महामुनि [देहस्य उपरि ] मनुष्यादि शरीरके ऊ पर भी
[रागमपि द्वेषम् ] राग और द्वेषको [न करोति ] नहीं करता अर्थात् शुभ शरीरसे राग नहीं
करता, अशुभ शरीरसे द्वेष नहीं करता, [येन ] जिसने [आत्मस्वभावः ] निजस्वभाव [देहात् ]
देहसे [भिन्नः विज्ञातः ] भिन्न जान लिया है
देह तो जड़ है, आत्मा चैतन्य है, जड़ चैतन्यका
क्या संबंध ?
भावार्थ :इन इंद्रियोंसे जो सुख उत्पन्न हुआ है, वह दुःखरूप ही है ऐसा कथन
श्रीप्रवचनसारमें कहा है ‘सपरम’ इत्यादि इसका तात्पर्य ऐसा है, कि जो इन्द्रियोंसे सुख प्राप्त