Parmatma Prakash (Gujarati Hindi) (Kannada transliteration).

< Previous Page   Next Page >


Page 337 of 565
PDF/HTML Page 351 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
ಅಧಿಕಾರ-೨ : ದೋಹಾ-೭೦ ]ಪರಮಾತ್ಮಪ್ರಕಾಶ: [ ೩೩೭
है, अर्थात् विषयकषायोंसे तन्मयी है, तब तक हे जीव; किसी देशमें जा, तीर्थादिकोंमें
भ्रमण कर, अथवा चाहे जैसा आचरण कर, किसी प्रकार मोक्ष नहीं है सारांश यह है,
कि कामक्रोधादि खोटे ध्यानसे यह जीव भोगोंके सेवनके बिना भी शुद्धात्मभावनासे च्युत
हुआ, अशुद्ध भावोंसे कर्मोंको बाँधता है इसलिये हमेशा चित्तकी शुद्धता रखनी चाहिये
ऐसा ही कथन दूसरी जगह भी ‘‘कंखिद’’ इत्यादि गाथासे कहा है, इस लोक और
परलोकके भोगोंका अभिलाषी और कषायोंसे कालिमारूप हुआ अवर्तमान विषयोंका वाँछक
और वर्तमान विषयोंमें अत्यन्त आसक्त हुआ अति मोहित होनेसे भोगोंको नहीं भोगता हुआ
भी अशुद्ध भावोंसे कर्मोंको बाँधता है
।।७०।।
आगे शुभ, अशुभ और शुद्ध इन तीन उपयोगोंको कहते हैं
कथमपि केनापि प्रकारेण मोक्षो नास्ति पर परं नियमेन कस्मात् चित्तहं सुद्धि ण चित्तस्य
शुद्धिर्न जं जि यस्मादेव कारणात् इति तथाहि ख्यातिपूजालाभद्रष्टश्रुतानुभूत-
भोगाकांक्षारूपदुर्ध्यानैः शुद्धात्मानुभूतिप्रतिपक्षभूतैर्यावत्कालं चित्तं रञ्जितं मूर्च्छितं तन्मयं तिष्ठति
तावत्कालं हे जीव क्वापि देशान्तरं गच्छ किमप्यनुष्ठानं कुरु तथापि मोक्षो नास्तीति
अत्र
कामक्रोधादिभिरपध्यानैर्जीवो भोगानुभवं विनापि शुद्धात्मभावनाच्युतः सन् भावेन कर्माणि
बध्नाति तेन कारणेन निरन्तरं चित्तशुद्धिः कर्तव्येति भावार्थः
।। तथा चोक्त म्
‘‘कंखिदकलुसिदभूदो हु कामभोगेहिं मुच्छिदो जीवो णवि भुञ्जंतो भोगे बंधदि भावेण
कम्माणि ।।’’ ।।७०।।
अथ शुभाशुभशुद्धोपयोगत्रयं कथयति
-ಮೂರ್ಛಿತ-ತನ್ಮಯ-ರಹೇ ಛೇ ತ್ಯಾಂ ಸುಧೀ ಹೇ ಜೀವ! ಕೋಈ ಪಣ ದೇಶಾನ್ತರಮಾಂ ಜಾಓ, ಕೋಈ ಪಣ ಅನುಷ್ಠಾನ
ಕರೋ ತೋಪಣ ಮೋಕ್ಷ ನಥೀ.
ಅಹೀಂ, ಕಾಮಕ್ರೋಧಾದಿ ಅಪಧ್ಯಾನಥೀ ಜೀವ ಭೋಗೋನೇ ಭೋಗವ್ಯಾ ವಿನಾ ಪಣ ಶುದ್ಧಆತ್ಮಭಾವನಾಥೀ
ಚ್ಯುತ ಥಯೋ ಥಕೋ, (ಅಶುದ್ಧ) ಭಾವಥೀ ಕರ್ಮೋ ಬಾಂಧೇ ಛೇ, ತೇಥೀ ನಿರಂತರ ಚಿತ್ತಶುದ್ಧಿ ಕರವಾ ಯೋಗ್ಯ ಛೇ, ಏವೋ
ಭಾವಾರ್ಥ ಛೇ. ಕಹ್ಯುಂ ಪಣ ಛೇ ಕೇ
‘‘कंखिदकलुसिदभूदो हु कर्मभोगेहिं मुच्छिदो जीवो णवि भुंजंतो भोगे
बंधदि भावेण कम्माणि ।।’’ (ಅರ್ಥ:ಭೋಗೋನೀ ಆಕಾಂಕ್ಷಾವಾಳೋ ಅನೇ ಕಷಾಯೋಥೀ ಕಲುಷಿತ ಥಯೋ ಥಕೋ
ಕಾಮಭೋಗೋಥೀ ಮೂರ್ಚ್ಛಿತ ಜೀವ ಭೋಗೋನೇ ನ ಭೋಗವತೋ ಹೋವಾ ಛತಾಂ ಪಣ ಮಾತ್ರ ಅಶುದ್ಧಭಾವಥೀ ಜ ಕರ್ಮೋ
ಬಾಂಧೇ ಛೇ.) ೭೦.
ಹವೇ, ಶುಭ, ಅಶುಭ ಅನೇ ಶುದ್ಧ ಏವಾ ತ್ರಣ ಉಪಯೋಗನುಂ ಕಥನ ಕರೇ ಛೇ :