Parmatma Prakash (Gujarati Hindi) (Kannada transliteration). Gatha-70 (Adhikar 2).

< Previous Page   Next Page >


Page 336 of 565
PDF/HTML Page 350 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೩೬ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೭೦
मोक्षके इच्छुकको वही भाव हमेशा करना चाहिये ।।६९।।
आगे यह प्रकट करते हैं, कि किसी देशमें जावो, चाहे जो तप करो, तो भी चित्तकी
शुद्धिके बिना मोक्ष नहीं है
गाथा७०
अन्वयार्थ :[जीव ] हे जीव, [यत्र ] जहाँ [भाति ] तेरी इच्छा ही [तत्र ] उसी
देशमें [याहि ] जा, और [यत् ] जो [भाति ] अच्छा लगे, [तदेव ] वही [कुरु ] कर, [परं ]
लेकिन [यदेव ] जब तक [चित्तस्य शुद्धिः न ] मनकी शुद्धि नहीं है, तब तक [कथमपि ]
किसी तरह [मोक्षो नास्ति ] मोक्ष नहीं हो सकता
भावार्थ :बड़ाई, प्रतिष्ठा, परवस्तुका लाभ, और देखे, सुने, भोगे हुए भोगोंकी
वाँछारूप खोटे ध्यान, (जो कि शुद्धात्मज्ञानके शत्रु हैं) इनसे जब तक यह चित्त रँगा हुआ
ಅಹೀಂ, ಜೇ ಕಾರಣಥೀ ನಿಜಶುದ್ಧಾತ್ಮಾನಾ ಅನುಭೂತಿರೂಪ ಪರಿಣಾಮ ಜ ಮೋಕ್ಷಮಾರ್ಗ ಛೇ ತೇ ಕಾರಣಥೀ
ಮೋಕ್ಷಾರ್ಥೀಏ ತೇ ಜ ಭಾವ ನಿರಂತರ ಕರವಾ ಯೋಗ್ಯ ಛೇ, ಏವೋ ತಾತ್ಪರ್ಯಾರ್ಥ ಛೇ. ೬೯.
ಹವೇ, ಕೋಈ ಪಣ ದೇಶಮಾಂ ಜಾಓ, ಕೋಈ ಪಣ ಅನುಷ್ಠಾನ ಕರೋ, ತೋಪಣ ಚಿತ್ತಶುದ್ಧಿ ವಿನಾ ಮೋಕ್ಷ
ನಥೀ, ಏಮ ಪ್ರಗಟ ಕರೇ ಛೇ :
ಭಾವಾರ್ಥ:ಶುದ್ಧಾತ್ಮಾನೀ ಅನುಭೂತಿಥೀ ಪ್ರತಿಪಕ್ಷಭೂತ ಅನೇ ಖ್ಯಾತಿ, ಪೂಜಾ, ಲಾಭನೀ ಅನೇ
ದೇಖೇಲಾ, ಸಾಂಭಳೇಲಾ ಅನೇ ಅನುಭವೇಲಾ ಭೋಗೋನೀ ಆಕಾಂಕ್ಷಾರೂಪ ದುರ್ಧ್ಯಾನಥೀ ಜ್ಯಾಂ ಸುಧೀ ಚಿತ್ತ ರಂಜಿತ
लभते किंतु नैव अत्र येन कारणेन निजशुद्धात्मानुभूतिपरिणाम एव मोक्षमार्गस्तेन कारणेन
मोक्षार्थिना स एव निरन्तरं कर्तव्य इति तात्पर्यार्थः ।।६९।।
अथ क्वापि देशे गच्छ किमप्यनुष्ठानं कुरु तथापि चित्तशुद्धिं विना मोक्षो नास्तीति
प्रकटयति
१९७) जहिँ भावइ तहिँ जाहि जिय जं भावइ करि तं जि
केम्वइ मोक्खु ण अत्थि पर चित्तहँ सुद्धि ण जं जि ।।७०।।
अत्र भाति तत्र याहि जीव यद् भाति कुरु तदेव
कथमपि मोक्षः नास्ति परं चित्तस्य शुद्धिर्न यदेव ।।७०।।
जहिं भावइ इत्यादि जहिं भावइ तहिं यत्र देशे प्रतिभाति तत्र जाहि गच्छ जिय
हे जीव जं भावइ करि तं जि यदनुष्ठानं प्रतिभाति कुरु तदेव केम्वइ मोक्खु ण अत्थि