Parmatma Prakash (Gujarati Hindi) (Kannada transliteration). Gatha-69 (Adhikar 2).

< Previous Page   Next Page >


Page 335 of 565
PDF/HTML Page 349 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
ಅಧಿಕಾರ-೨ : ದೋಹಾ-೬೯ ]ಪರಮಾತ್ಮಪ್ರಕಾಶ: [ ೩೩೫
परिणाम ही कर्तव्य है, वही धर्म है ।।६८।।
आगे शुद्ध भाव ही मोक्षका मार्ग है, ऐसा दिखलाते हैं
गाथा६९
अन्वयार्थ :[सिद्धेः संबंधी ] मुक्तिका [पंथाः ] मार्ग [एकः विशुद्धः भावः ] एक
शुद्ध भाव ही है [यः मुनिः ] जो मुनि [तस्मात् भावात् ] उस शुद्ध भावसे [चलति ]
चलायमान हो जावे, तो [सः ] वह [कथं ] कैसे [विमुक्तः ] मुक्त [भवति ] हो सकता है ?
किसी प्रकार नहीं हो सकता
भावार्थ :जो समस्त शुभाशुभ संकल्प-विकल्पोंसे रहित जीवका शुद्ध भाव है, वही
निश्चयरत्नत्रयस्वरूप मोक्षका मार्ग है जो मुनि शुद्धात्म परिणामसे च्युत हो जावे, वह किस
तरह मोक्षको पा सकता है ? नहीं पा सकता मोक्षका मार्ग एक शुद्ध भाव ही है, इसलिये
अथ विशुद्धभाव एव मोक्षमार्ग इति दर्शयति
१९६) सिद्धिहिँ केरा पंथडा भाउ विसुद्धउ एक्कु
जो तसु भावहँ मुणि चलइ सो किम होइ विमुक्कु ।।६९।।
सिद्वेः संबन्धो पन्थाः भावो विशुद्ध एकः
यः तस्माद्भावात् मुनिश्चलति स कथं भवति विमुक्त : ।।६९।।
सिद्धिहिं इत्यादि सिद्धिहिं केरा सिद्धेर्मुक्त ेः संबन्धी पंथडा पन्था मार्गः कोऽसौ
भाउ भावः परिणामः कथंभूतः विसुद्धउ विशुद्धः एक्कु एक एवाद्वितीयः जो तसु भावहं
मुणि चलइ यस्तस्माद्भावान्मुनिश्चलति सो किम् होइ विमुक्कु स मुनिः कथं मुक्त ो भवति
न कथमपीति तद्यथा योऽसौ समस्तशुभाशुभसंकल्पविकल्परहितो जीवस्य शुद्धभावः स एव
निश्चयरत्नत्रयात्मको मोक्षमार्गः यस्तस्मात् शुद्धात्मपरिणामान्मुनिश्च्युतो भवति स कथं मोक्षं
ಜ ಛೇ) ತೇಥೀ ಸರ್ವ ಪ್ರಕಾರೇ ಶುದ್ಧ ಪರಿಣಾಮ ಜ ಕರ್ತವ್ಯ ಛೇ. ಏವೋ ಭಾವಾರ್ಥ ಛೇ. ೬೮.
ಹವೇ, ವಿಶುದ್ಧ ಭಾವ ಜ ಮೋಕ್ಷಮಾರ್ಗ ಛೇ, ಏಮ ದರ್ಶಾವೇ ಛೇ :
ಭಾವಾರ್ಥ:ಜೀವನೋ ಜೇ ಸಮಸ್ತ ಶುಭಾಶುಭ ಸಂಕಲ್ಪವಿಕಲ್ಪರಹಿತ ಶುದ್ಧಭಾವ ಛೇ ತೇ ಜ
ನಿಶ್ಚಯರತ್ನತ್ರಯಾತ್ಮಕ ಮೋಕ್ಷಮಾರ್ಗ ಛೇ. ತೇಥೀ ಶುದ್ಧಆತ್ಮಪರಿಣಾಮಥೀ ಜೇ ಮುನಿ ಚ್ಯುತ ಥಾಯ ಛೇ ತೇ ಕೇವೀ ರೀತೇ
ಮೋಕ್ಷ ಪಾಮೇ? ಅರ್ಥಾತ್ ನ ಜ ಪಾಮೇ.