Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೪೦ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೭೨
दानेन लभ्यते भोगः परं इन्द्रत्वमपि तपसा ।
जन्ममरणविवर्जितं पदं लभ्यते ज्ञानेन ।।७२।।
दाणिं इत्यादि । दाणिं लब्भइ भोउ पर दानेन लभ्यते पञ्चेन्द्रियभोगः परं नियमेन ।
इंदत्तणु वि तवेण इन्द्रत्वमपि तपसा लभ्यते । जम्मण-मरण-विवज्जियउ जन्ममरणविवर्जितं पउ
पदं स्थानं लब्भइ लभ्यते प्राप्यते । केन । णाणेण वीतरागस्वसंवेदनज्ञानेनेति । तथाहि ।
आहाराभयभैषज्यशास्त्रदानेन सम्यक्त्वरहितेन भोगो लभ्यते । सम्यक्त्वसहितेन तु यद्यपि
परंपरया निर्वाणं लभ्यते तथापि विविधाभ्युदयरूपः पञ्चेन्द्रियभोग एव । सम्यक्त्वसहितेन
तपसा तु यद्यपि निर्वाणं लभ्यते तथापि देवेन्द्रचक्रवर्त्यादिविभूतिपूर्वकेणैव । वीतरागस्वसंवेदन-
सम्यग्ज्ञानेन सविकल्पेन यद्यपि देवेन्द्रचक्रवर्त्यादिविभूतिविशेषो भवति तथापि निर्विकल्पेन मोक्ष
ಭಾವಾರ್ಥ: — ಸಮ್ಯಕ್ತ್ವರಹಿತನಾ ಆಹಾರದಾನ, ಅಭಯದಾನ ಔಷಧದಾನ ಅನೇ ಶಾಸ್ತ್ರದಾನಥೀ
ಭೋಗ ಮಳೇ ಛೇ. ಅನೇ ಸಮ್ಯಕ್ತ್ವಸಹಿತನಾ ಏ ಚಾರ ದಾನಥೀ – ಜೋಕೇ ಪರಂಪರಾಏ ನಿರ್ವಾಣ ಮಳೇ ಛೇ ತೋಪಣ
ವಿವಿಧ ಅಭ್ಯುದಯರೂಪ ಪಂಚೇನ್ದ್ರಿಯನಾ ಭೋಗ ಜ ಮಳೇ ಛೇ.
ಅನೇ ಸಮ್ಯಕ್ತ್ವ ಸಹಿತನಾ ತಪಥೀ ಜೋಕೇ ನಿರ್ವಾಣ ಮಳೇ ಛೇ ತೋಪಣ ದೇವೇನ್ದ್ರ, ಚಕ್ರವರ್ತೀ ಆದಿ
ವಿಭೂತಿಪೂರ್ವಕ ಜ ಮೋಕ್ಷ ಮಳೇ ಛೇ.
ವೀತರಾಗ ಸ್ವಸಂವೇದನಸಮ್ಯಗ್ಜ್ಞಾನಥೀ ಜೋಕೇ ಸವಿಕಲ್ಪನೇ ಕಾರಣೇ ದೇವೇನ್ದ್ರ, ಚಕ್ರವರ್ತೀ ಆದಿ
ವಿಭೂತಿವಿಶೇಷನೀ ಪ್ರಾಪ್ತಿ ಥಾಯ ಛೇ ತೋಪಣ ನಿರ್ವಿಕಲ್ಪನೇ ಕಾರಣೇ ಮೋಕ್ಷನೀ ಜ ಪ್ರಾಪ್ತಿ ಥಾಯ ಛೇ.
गाथा – ७२
अन्वयार्थ : — [दानेन ] दानसे [परं ] नियम करके [भोगः ] पाँच इंद्रियोंके भोग
[लभ्यते ] प्राप्त होते हैं, [अपि ] और [तपसा ] तपसे [इंद्रत्वम् ] इंद्र – पद मिलता है, तथा
[ज्ञानेन ] वीतरागस्वसंवेदनज्ञानसे [जन्ममरणविवर्जितं ] जन्म-जरा-मरणसे रहित [पदं ] जो
मोक्ष – पद वह [लभ्यते ] मिलता है ।
भावार्थ : — आहार, अभय, औषध और शास्त्र इन चार तरहके दानोंको यदि सम्यक्त्व
रहित करे, तो भोगभूमिके सुख पाता है, तथा सम्यक्त्व सहित दान करे, तो परम्पराय मोक्ष
पाता है । यद्यपि प्रथम अवस्थामें देवेन्द्र चक्रवर्ती आदिकी विभूति भी पाता है, तो भी
निर्विकल्पस्वसंवेदनज्ञानकर मोक्ष ही है । यहाँ प्रभाकरभट्टने प्रश्न किया, कि हे भगवन्, जो
ज्ञानमात्रसे ही मोक्ष होता है, तो सांख्यादिक भी ऐसा ही कहते हैं, कि ज्ञानसे ही मोक्ष है, उनको
क्यों दूषण देते हो ? तब श्रीगुरुने कहा — इस जिनशासनमें वीतरागनिर्विकल्प स्वसंवेदन