Parmatma Prakash (Gujarati Hindi) (Kannada transliteration).

< Previous Page   Next Page >


Page 340 of 565
PDF/HTML Page 354 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೪೦ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೭೨
दानेन लभ्यते भोगः परं इन्द्रत्वमपि तपसा
जन्ममरणविवर्जितं पदं लभ्यते ज्ञानेन ।।७२।।
दाणिं इत्यादि दाणिं लब्भइ भोउ पर दानेन लभ्यते पञ्चेन्द्रियभोगः परं नियमेन
इंदत्तणु वि तवेण इन्द्रत्वमपि तपसा लभ्यते जम्मण-मरण-विवज्जियउ जन्ममरणविवर्जितं पउ
पदं स्थानं लब्भइ लभ्यते प्राप्यते केन णाणेण वीतरागस्वसंवेदनज्ञानेनेति तथाहि
आहाराभयभैषज्यशास्त्रदानेन सम्यक्त्वरहितेन भोगो लभ्यते सम्यक्त्वसहितेन तु यद्यपि
परंपरया निर्वाणं लभ्यते तथापि विविधाभ्युदयरूपः पञ्चेन्द्रियभोग एव सम्यक्त्वसहितेन
तपसा तु यद्यपि निर्वाणं लभ्यते तथापि देवेन्द्रचक्रवर्त्यादिविभूतिपूर्वकेणैव वीतरागस्वसंवेदन-
सम्यग्ज्ञानेन सविकल्पेन यद्यपि देवेन्द्रचक्रवर्त्यादिविभूतिविशेषो भवति तथापि निर्विकल्पेन मोक्ष
ಭಾವಾರ್ಥ:ಸಮ್ಯಕ್ತ್ವರಹಿತನಾ ಆಹಾರದಾನ, ಅಭಯದಾನ ಔಷಧದಾನ ಅನೇ ಶಾಸ್ತ್ರದಾನಥೀ
ಭೋಗ ಮಳೇ ಛೇ. ಅನೇ ಸಮ್ಯಕ್ತ್ವಸಹಿತನಾ ಏ ಚಾರ ದಾನಥೀಜೋಕೇ ಪರಂಪರಾಏ ನಿರ್ವಾಣ ಮಳೇ ಛೇ ತೋಪಣ
ವಿವಿಧ ಅಭ್ಯುದಯರೂಪ ಪಂಚೇನ್ದ್ರಿಯನಾ ಭೋಗ ಜ ಮಳೇ ಛೇ.
ಅನೇ ಸಮ್ಯಕ್ತ್ವ ಸಹಿತನಾ ತಪಥೀ ಜೋಕೇ ನಿರ್ವಾಣ ಮಳೇ ಛೇ ತೋಪಣ ದೇವೇನ್ದ್ರ, ಚಕ್ರವರ್ತೀ ಆದಿ
ವಿಭೂತಿಪೂರ್ವಕ ಜ ಮೋಕ್ಷ ಮಳೇ ಛೇ.
ವೀತರಾಗ ಸ್ವಸಂವೇದನಸಮ್ಯಗ್ಜ್ಞಾನಥೀ ಜೋಕೇ ಸವಿಕಲ್ಪನೇ ಕಾರಣೇ ದೇವೇನ್ದ್ರ, ಚಕ್ರವರ್ತೀ ಆದಿ
ವಿಭೂತಿವಿಶೇಷನೀ ಪ್ರಾಪ್ತಿ ಥಾಯ ಛೇ ತೋಪಣ ನಿರ್ವಿಕಲ್ಪನೇ ಕಾರಣೇ ಮೋಕ್ಷನೀ ಜ ಪ್ರಾಪ್ತಿ ಥಾಯ ಛೇ.
गाथा७२
अन्वयार्थ :[दानेन ] दानसे [परं ] नियम करके [भोगः ] पाँच इंद्रियोंके भोग
[लभ्यते ] प्राप्त होते हैं, [अपि ] और [तपसा ] तपसे [इंद्रत्वम् ] इंद्रपद मिलता है, तथा
[ज्ञानेन ] वीतरागस्वसंवेदनज्ञानसे [जन्ममरणविवर्जितं ] जन्म-जरा-मरणसे रहित [पदं ] जो
मोक्ष
पद वह [लभ्यते ] मिलता है
भावार्थ :आहार, अभय, औषध और शास्त्र इन चार तरहके दानोंको यदि सम्यक्त्व
रहित करे, तो भोगभूमिके सुख पाता है, तथा सम्यक्त्व सहित दान करे, तो परम्पराय मोक्ष
पाता है
यद्यपि प्रथम अवस्थामें देवेन्द्र चक्रवर्ती आदिकी विभूति भी पाता है, तो भी
निर्विकल्पस्वसंवेदनज्ञानकर मोक्ष ही है यहाँ प्रभाकरभट्टने प्रश्न किया, कि हे भगवन्, जो
ज्ञानमात्रसे ही मोक्ष होता है, तो सांख्यादिक भी ऐसा ही कहते हैं, कि ज्ञानसे ही मोक्ष है, उनको
क्यों दूषण देते हो ? तब श्रीगुरुने कहा
इस जिनशासनमें वीतरागनिर्विकल्प स्वसंवेदन