Parmatma Prakash (Gujarati Hindi) (Kannada transliteration).

< Previous Page   Next Page >


Page 354 of 565
PDF/HTML Page 368 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೫೪ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೮೨
बुज्झइ इत्यादि बुज्झइ बुध्यते कानि सत्थइँ शास्त्राणि न केवलं शास्त्राणि बुध्यते
तउ चरइ तपश्चरति पर परं किंतु परमत्थु ण वेइ परमार्थं न वेत्ति न जानाति कस्मान्न
वेत्ति यद्यपि व्यवहारेण परमात्मप्रतिपादकशास्त्रेण ज्ञायते तथापि निश्चयेन वीतरागस्वसंवेदन-
ज्ञानेन परिच्छिद्यते यद्यप्यनशनादिद्वादशविधतपश्चरणेन बहिरङ्गसहकारिकारणभूतेन साध्यते
तथापि निश्चयेन निर्विकल्पशुद्धात्माविश्रान्तिलक्षणवीतरागचारित्रसाध्यो योऽसौ परमार्थशब्दवाच्यो
निज-शुद्धात्मा तत्र निरन्तरानुष्ठानाभावात्
ताव ण मुंचइ तावन्तं कालं न मुच्यते
केन कर्मणा
जाम णवि इहु परमत्थु मुणेइ यावन्तं कालं नैवैनं पूर्वोक्त लक्षणं परमार्थं मनुते जानाति श्रद्धत्ते
सम्यगनुभवतीति
इदमत्र तात्पर्यम् यथा प्रदीपेन विवक्षितं वस्तु निरीक्ष्य गृहीत्वा च
ಭಾವಾರ್ಥ:ಶಾಸ್ತ್ರೋನೇ ಜಾಣೇ ಛೇ ಅನೇ ತಪ ಆಚರೇ ಛೇ ಪಣ ಪರಮಾರ್ಥನೇ ಜಾಣತೋ ನಥೀ, ಕಾರಣ
ಕೇ ‘ಪರಮಾರ್ಥ’ ಶಬ್ದಥೀ ವಾಚ್ಯ ಜೇ ನಿಜಶುದ್ಧಾತ್ಮಾ ಜೋಕೇ ವ್ಯವಹಾರನಯಥೀ ಪರಮಾತ್ಮಾನಾ ಪ್ರತಿಪಾದಕ ಶಾಸ್ತ್ರಥೀ
ಜಣಾಯ ಛೇ ತೋಪಣ ನಿಶ್ಚಯನಯಥೀ ವೀತರಾಗಸ್ವಸಂವೇದನರೂಪ ಜ್ಞಾನಥೀ ಜ ಜಣಾಯ ಛೇ. ಅನೇ ವ್ಯವಹಾರನಯಥೀ
ಜೋ ಕೇ ಬಹಿರಂಗ ಸಹಕಾರೀ ಕಾರಣಭೂತ ಅನಶನಾದಿ ಬಾರ ಪ್ರಕಾರನಾ ತಪಥೀ ಸಾಧವಾಮಾಂ ಆವೇ ಛೇ ತೋಪಣ
ನಿಶ್ಚಯನಯಥೀ ನಿರ್ವಿಕಲ್ಪ ಶುದ್ಧ ಆತ್ಮಾಮಾಂ ವಿಶ್ರಾಂತಿಸ್ವರೂಪ ವೀತರಾಗ ಚಾರಿತ್ರಥೀ ಜ ಸಾಧವಾಮಾಂ ಆವೇ ಛೇ,
ತೇ ನಿಜಶುದ್ಧಾತ್ಮಾಮಾಂ ನಿರಂತರ ಅನುಷ್ಠಾನನಾ ಅಭಾವಥೀ ಆತ್ಮಾ ಜ್ಯಾಂ ಸುಧೀ ಆ ಪೂರ್ವೋಕ್ತ ಲಕ್ಷಣವಾಳಾ
ಪರಮಾರ್ಥನೇ ಸಮ್ಯಗ್ ಜಾಣತೋ ನಥೀ, ಸಮ್ಯಗ್ ಶ್ರದ್ಧತೋ ನಥೀ ಅನೇ ಸಮ್ಯಗ್ ಅನುಭವತೋ ನಥೀ ತ್ಯಾಂ ಸುಧೀ
ಕರ್ಮಥೀ ಛೂಟತೋ ನಥೀ.
ಅಹೀಂ, ಆ ಭಾವಾರ್ಥ ಛೇ ಕೇ ಜೇವೀ ರೀತೇ ದೀವಾ ವಡೇ ವಿವಕ್ಷಿತ ವಸ್ತುನೇ ಜೋಈನೇ ಅನೇ ಗ್ರಹಣ ಕರೀನೇ
तपस्या करता है, [परं ] लेकिन [परमार्थं ] परमात्माको [न वेत्ति ] नहीं जानता है, [यावत् ]
और जबतक [एवं ] पूर्व कहे हुए [परमार्थं ] परमात्माको [नैव मनुते ] नहीं जानता, या अच्छी
तरह अनुभव नहीं करता है, [तावत् ] तबतक [न मुच्यते ] नहीं छूटता
भावार्थ :यद्यपि व्यवहारनयसे आत्मा अध्यात्मशास्त्रोंसे जाना जाता है, तो भी
निश्चयनय से वीतरागस्वसंवेदनज्ञानसे ही जानने योग्य है, यद्यपि बाह्य सहकारीकारण अनशनादि
बारह प्रकारके तपसे साधा जाता है, तो भी निश्चयनयसे निर्विकल्पवीतरागचारित्रसे ही आत्माकी
सिद्धि है
जिस वीतरागचारित्रका शुद्धात्मामें विश्राम होना ही लक्षण है सो वीतरागचारित्रके
बिना आगमज्ञानसे तथा बाह्य तपसे आत्मज्ञानकी सिद्धि नहीं है जबतक निज शुद्धात्मतत्त्वके
स्वरूपका आचरण नहीं है, तबतक कर्मोंसे नहीं छूट सकता यह निःसंदेह जानना, जबतक
परमतत्त्वको न जाने, न श्रद्धा करे, न अनुभवे, तबतक कर्मबंधसे नहीं छूटता इससे यह निश्चय
हुआ कि कर्मबंधसे छूटनेका कारण एक आत्मज्ञान ही है, और शास्त्रका ज्ञान भी आत्मज्ञानके
लिए ही किया जाता है, जैसे दीपकसे वस्तुको देखकर वस्तुको उठा लेते हैं, और दीपकको छोड़