Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ശ്രീ ദിഗംബര ജൈന സ്വാധ്യായമംദിര ട്രസ്ട, സോനഗഢ - ൩൬൪൨൫൦
൧൩൮ ]യോഗീന്ദുദേവവിരചിത: [ അധികാര-൧ : ദോഹാ-൮൧
गाथा – ८१
अन्वयार्थ : — [मूढः ] मिथ्यादृष्टि अपनेको [विशेषम् मनुते ] ऐसा विशेष मानता
है, कि [अहं ] मैं [वरः ब्राह्मणः ] सबमें श्रेष्ठ ब्राह्मण हूँ, [अहं ] मैं [वैश्यः ] वणिक् हूँ,
[अहं ] मैं [क्षत्रियः ] क्षत्री हूँ, [अहं ] मैं [शेषः ] इनके सिवाय शूद्र हूँ, [अहं ] मैं [पुरुषः
नपुंसकः स्त्री ] पुरुष हूँ, और स्त्री हूँ । इसप्रकार शरीरके भावोंको मूर्ख अपने मानता है ।
सो ये सब शरीरके हैं, आत्माके नहीं हैं ।
भावार्थ : — यहाँ पर ऐसा है कि निश्चयनयसे ये ब्राह्मणादि भेद कर्मजनित हैं,
परमात्माके नहीं हैं, इसलिये सब तरह आत्मज्ञानीके त्याज्यरूप हैं तो भी जो निश्चयनयकर
आराधने योग्य वीतराग सदा आनंदस्वभाव निज शुद्धात्मामें इन भेदोंको लगाता हैं, अर्थात्
अपनेको ब्राह्मण, क्षत्रिय, वैश्य, शूद्र मानता है; स्त्री, पुरुष, नपुंसक, मानता है, वह कर्मोंका
बंध करता है, वही अज्ञानसे परिणत हुआ निज शुद्धात्म तत्त्वकी भावनासे रहित हुआ मूढात्मा
हैं, ज्ञानवान् नहीं है ।।८१।।
आगे फि र मूढ़के लक्षण कहते हैं —
अहं वरः ब्राह्मणः वैश्यः अहं अहं क्षत्रियः अहं शेषः ।
पुरुषः नपुंसकः स्त्री अहं मन्यते मूढः विशेषम् ।।८१।।
हउं वरु बंभणु वइसु हउं हउं खत्तिउ हउं सेसु अहं वरो विशिष्टो ब्राह्मणः अहं
वैश्यो वणिग् अहं क्षत्रियोऽहं शेषः शूद्रादि । पुनश्च कथंभूतः । पुरिसु णउं सउ इत्थि हउं मण्णइ
मूढु विसेसु पुरुषो नपुंसकः स्त्रीलिङ्गोऽहं मन्यते मूढो विशेषं ब्राह्मणादिविशेषमिति । इदमत्र
तात्पर्यम् । यन्निश्चयनयेन परमात्मनो भिन्नानपि कर्मजनितान् ब्राह्मणादिभेदान् सर्वप्रकारेण
हेयभूतानपि निश्चयनयेनोपादेयभूते वीतरागसदानन्दैकस्वभावे स्वशुद्धात्मनि योजयति संबद्धान्
करोति । कोऽसौ कथंभूतः । अज्ञानपरिणतः स्वशुद्धात्मतत्त्वभावनारहितो मूढात्मेति ।।८१।।
अथ —
ഭാവാര്ഥ: — അജ്ഞാനരൂപേ പരിണമേലോ, സ്വശുദ്ധാത്മതത്ത്വനീ ഭാവനാഥീ രഹിത മൂഢാത്മാ,
നിശ്ചയനയഥീ പരമാത്മാഥീ ഭിന്ന ഹോവാ ഛതാം പണ, സര്വപ്രകാരേ ഹേയഭൂത ഹോവാ ഛതാം പണ, കര്മജനിത
ബ്രാഹ്മണാദി ഭേദോനേ, നിശ്ചയനയഥീ ഉപാദേയഭൂത വീതരാഗ സദാനംദ ജ ജേനോ ഏക സ്വഭാവ ഛേ ഏവാ
സ്വശുദ്ധാത്മാമാം ജോഡേ ഛേ – സംബംധ കരേ ഛേ, ഏ താത്പയാര്ഥ ഛേ. ൮൧.
വളീ, (ഫരീ മൂഢാത്മാനും ലക്ഷണ കഹേ ഛേ : ) : —