Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ശ്രീ ദിഗംബര ജൈന സ്വാധ്യായമംദിര ട്രസ്ട, സോനഗഢ - ൩൬൪൨൫൦
അധികാര-൧ : ദോഹാ-൮൧ ]പരമാത്മപ്രകാശ: [ ൧൩൭
गाथा – ८०
अन्वयार्थ : — [अहं ] मैं [श्यामः ] काला हूँ, [अहमेव ] मैं ही [विभिन्नः वर्णः ]
अनेक वर्णवाला हूँ, [अहं ] मैं [तन्वंगः ] कृश (पतले) शरीरवाला हूँ, [अहं ] मैं [स्थूलः ]
मोटा हूँ, [एतं ] इसप्रकार मिथ्यात्व परिणामकर परिणत मिथ्यादृष्टि जीवको तू [मूढं ] मूढ
[मन्यस्व ] मान ।
भावार्थ : — निश्चयनयसे आत्मासे भिन्न जो कर्मजनित गौर स्थूलादि भाव हैं, वे सर्वथा
त्याज्य हैं, और सर्वप्रकार आराधने योग्य वीतराग नित्यानंद स्वभाव जो शुद्धजीव है, वह इनसे
भिन्न है, तो भी पुरुष विषय कषायोंके आधीन होकर शरीरके भावोंको अपने जानता है, वह
अपनी स्वात्मानुभूतिसे रहित हुआ मूढात्मा है ।।८०।।
आगे फि र मिथ्यादृष्टिके लक्षण कहते हैं —
अहं गौरः अहं श्यामः अहमेव विभिन्नः वर्णः ।
अहं तन्वङ्गः स्थूलः अहं एतं मूढं मन्यस्व ।।८०।।
अहं गौरो गौरवर्णः, अहं श्यामः श्यामवर्णः, अहमेव भिन्नो नानावर्णः मिश्रवर्णः । क्क ।
वर्णविषये रूपविषये । पुनश्च कथंभूतोऽहम् । तन्वङ्गः कृशाङ्गः । पुनश्च कथंभूतोऽहम् । स्थूलः
स्थूलशरीरः । इत्थंभूतं मूढात्मानं मन्यस्व । एवं पूर्वोक्त मिथ्यापरिणामपरिणतं जीवं मूढात्मानं
जानीहीति । अयमत्र भावार्थः । निश्चयनयेनात्मनो भिन्नान् कर्मजनितान् गौरस्थूलादिभावान् सर्वथा
हेयभूतानपि सर्वप्रकारोपादेयभूते वीतरागनित्यानन्दैकस्वभावे शुद्धजीवे यो योजयति स
विषयकषायाधीनतया स्वशुद्धात्मानुभूतेश्च्युतः सन् मूढात्मा भवतीति ।।८०।। अथ —
८१) हउँ वरु बंभणु वइसु हउँ हउँ खत्तिउ हउँ सेसु ।
पुरिसु णउँसर इत्थि हउँ मण्णइ मूढु विसेसु ।।८१।।
ഭാവാര്ഥ: — നിശ്ചയനയഥീ ആത്മാഥീ ഭിന്ന, കര്മജനിത ഗൌരസ്ഥൂളാദി ഭാവോ സര്വഥാ ഹേയ
ഹോവാ ഛതാം തേമനേ, സര്വപ്രകാരേ ഉപാദേയഭൂത വീതരാഗ നിത്യാനംദ ജേനോ ഏക സ്വഭാവ ഛേ ഏവാ ശുദ്ധ
ജീവമാം, ജേ ജോഡേ ഛേ തേ വിഷയകഷായനേ ആധീന ഥഈനേ സ്വശുദ്ധാത്മാനീ അനുഭൂതിഥീ ച്യുത ഥയോ ഥകോ
മൂഢാത്മാ ഛേ, ഏവോ അഹീം ഭാവാര്ഥ ഛേ. ൮൦.
വളീ, മിഥ്യാദ്രഷ്ടിനും ലക്ഷണ കഹേ ഛേ : —