Parmatma Prakash (Gujarati Hindi) (Malayalam transliteration).

< Previous Page   Next Page >


Page 85 of 565
PDF/HTML Page 99 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ശ്രീ ദിഗംബര ജൈന സ്വാധ്യായമംദിര ട്രസ്ട, സോനഗഢ - ൩൬൪൨൫൦
कर्मनिबद्धोऽपि भवति नैव यः स्फु टं कर्म कदापि
कर्मापि यो न कदापि स्फु टं तं परमात्मानं भावय ।।४९।।
कम्मणिबद्धु वि होइ णवि जो फु डु कम्मु कया वि कर्मनिबद्धोऽपि भवति नैव यः
स्फु टं निश्चितम् किं न भवति कर्म कदाचिदपि तथाहियः कर्ता शुद्धात्मोप-
लम्भाभावेनोपार्जितेन ज्ञानावरणादिशुभाशुभकर्मणा व्यवहारेण बद्धोऽपि शुद्धनिश्चयेन कर्मरूपो न
भवति
केवलज्ञानाद्यनन्तगुणस्वरूपं त्यक्त्वा कर्मरूपेण न परिणमतीत्यर्थः पुनश्च किंविशिष्टः
कम्मु वि जो ण कया वि फु डु कर्मापि यो न कदापि स्फु टं निश्चितम् तद्यथा
ज्ञानावरणादिद्रव्यभावरूपं कर्मापि कर्तृभूतं यः परमात्मा न भवति स्वकीयकर्मपुद्गलस्वरूपं विहाय
गाथा४९
अन्वयार्थ :[यः ] जो चिदान्द आत्मा [कर्मनिबद्धोऽपि ] ज्ञानावरणादिकर्मोंसे बँधा
हुआ होनेपर भी [कदाचिदपि ] कभी भी [कर्म नैव स्फु टं ] कर्मरूप निश्चयसे नहीं [भवति ]
होता, [कर्म अपि ] और कर्म भी [यः ] जिस परमात्मरूप [कदाचिदपि स्फु टं ] कभी भी
निश्चयकर [न ] नहीं होते, [तं ] उस पूर्वोक्त लक्षणोंवाले [परमात्मानं ] परमात्माको तू
[भावय ] चिंतवन कर
भावार्थ :जो आत्मा अपने शुद्धात्मस्वरूपकी प्राप्तिके अभावसे उत्पन्न किये
ज्ञानावरणादि शुभ-अशुभ कर्मोंसे व्यवहारनयकर बँधा हुआ है, तो भी शुद्धनिश्चयनयसे कर्मरूप
नहीं है, अर्थात् केवलज्ञानादि अनंतगुणरूप अपने स्वरूपको छोड़कर कर्मरूप नहीं परिणमता,
और ये ज्ञानावरणादि द्रव्य
- भावरूप कर्म भी आत्मस्वरूप नहीं परिणमते, अर्थात् अपने जड़रूप
पुद्गलपनेको छोड़कर चैतन्यरूप नहीं होते, यह निश्चय है, कि जीव तो अजीव नहीं होता,
और अजीव है, वह जीव नहीं होता
ऐसी अनादिकालकी मर्यादा है इसलिये कर्मोंसे भिन्न
ഭാവാര്ഥ :ജേ കര്മഥീ ബംധായേല ഹോവാ ഛതാം നിശ്ചയഥീ കദീപണ കര്മരൂപ ഥതോ നഥീ, ജേ
ശുദ്ധാത്മാനീ പ്രാപ്തിനാ അഭാവഥീ ഉപാര്ജിത ജ്ഞാനാവരണാദി ശുഭാശുഭ കര്മഥീ വ്യവഹാരേ ബംധായേലോ ഹോവാ
ഛതാം പണ ശുദ്ധ നിശ്ചയനയഥീ കര്മരൂപ ഥതോ നഥീ, അര്ഥാത് കേവളജ്ഞാനാദി അനംത ഗുണസ്വരൂപ ഛോഡീനേ
കര്മരൂപ പരിണമതോ നഥീ, അനേ കര്മ പണ നിശ്ചയഥീ കദീ പണ ജേ-രൂപ ഥതും നഥീ, തേ ആ പ്രമാണേ :
ജ്ഞാനാവരണാദി ദ്രവ്യ-ഭാവരൂപ കര്മ പണ കര്താ ഥഈനേ പരമാത്മാരൂപ ഥതും നഥീ അര്ഥാത് സ്വകീയ
കര്മപുദ്ഗലസ്വരൂപ ഛോഡീനേ പരമാത്മാരൂപേ പരിണമതും നഥീ, തേ പരമാത്മാനേ തും ഭാവ.
ദേഹ-രാഗാദി പരിണതിരൂപ ബഹിരാത്മാനേ ഛോഡീനേ, ശുദ്ധാത്മ പരിണതിനീ ഭാവനാരൂപ
അന്തരാത്മാമാം സ്ഥിത ഥഈനേ, സര്വപ്രകാരേ ഉപാദേയഭൂത വിശുദ്ധജ്ഞാന അനേ വിശുദ്ധദര്ശന ജേനോ സ്വഭാവ
അധികാര-൧ : ദോഹാ-൪൯ ]പരമാത്മപ്രകാശ: [ ൮൫