Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਭਾਵਾਰ੍ਥ : — ਹੇ ਪ੍ਰਭਾਕਰ ਭਟ੍ਟ! ਆਗਲ਼ ਕਹੇਵਾਮਾਂ ਆਵਤਾ ਵਿਵਕ੍ਸ਼ਿਤ ਨਯ ਵਿਭਾਗਨੀ
ਅਪੇਕ੍ਸ਼ਾਏ ਪਰਮਾਤ੍ਮਾ ਸਰ੍ਵਗਤ ਪਣ ਛੇ, ਜਡ ਪਣ ਛੇ, ਦੇਹਪ੍ਰਮਾਣ ਪਣ ਛੇ, ਸ਼ੂਨ੍ਯ ਪਣ ਛੇ, (ਨਯਵਿਭਾਗ
ਅਨੁਸਾਰੇ ਤੇਮ ਮਾਨਵਾਮਾਂ) ਕੋਈ ਦੋਸ਼ ਨਥੀ. ਏਵੋ ਭਾਵਾਰ੍ਥ ਛੇ. ੫੧.
ਹਵੇ ਕਰ੍ਮ ਰਹਿਤ ਆਤ੍ਮਾ ਕੇਵਲ਼ਜ੍ਞਾਨ ਵਡੇ ਲੋਕਾਲੋਕਨੇ ਜਾਣੇ ਛੇ ਤੇ ਕਾਰਣੇ ‘ਸਰ੍ਵਗਤ’ ਛੇ, ਏਮ
ਪ੍ਰਤਿਪਾਦਨ ਕਰੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ : — ਆ ਆਤ੍ਮਾ ਵ੍ਯਵਹਾਰਨਯਥੀ ਕੇਵਲ਼ਜ੍ਞਾਨ ਵਡੇ ਲੋਕਾਲੋਕਨੇ ਜਾਣੇ ਛੇ, ਦੇਹਮਾਂ
आत्मा हे योगिन् सर्वगतोऽपि भवति, आत्मानं जडमपि विजानीहि, आत्मानं देहप्रमाणं
मन्यस्व, आत्मानं शून्यमपि जानीहि । तद्यथा । हे प्रभाकरभट्ट वक्ष्यमाणविवक्षितनयविभागेन
परमात्मा सर्वगतो भवति, जडोऽपि भवति, देहप्रमाणोऽपि भवति, शून्योऽपि भवति नापि दोष
इति भावार्थः ।।५१।।
अथ कर्मरहितात्मा केवलज्ञानेन लोकालोकं जानाति तेन कारणेन सर्वगतो भवतीति
प्रतिपादयति —
५२) अप्पा कम्म-विवज्जियउ केवल-णाणेँ जेण ।
लोयालोउ वि मुणइ जिय सव्वगु वुच्चइ तेण ।।५२।।
आत्मा कर्मविवर्जितः केवलज्ञानेन येन ।
लोकालोकमपि मनुते जीव सर्वगः उच्यते तेन ।।५२।।
आत्मा कर्मविवर्जितः सन् केवलज्ञानेन करणभूतेन येन कारणेन लोकालोकं मनुते
जानाति हे जीव सर्वगत उच्यते तेन कारणेन । तथाहि — अयमात्मा व्यवहारेण केवलज्ञानेन
आगे कर्मरहित आत्मा केवलज्ञानसे लोक और अलोक दोनोंको जानता है, इसलिये
सर्व व्यापक भी हो सकता है, ऐसा कहते हैं —
गाथा – ५२
अन्वयार्थ : — [आत्मा ] यह आत्मा [कर्मविवर्जितः ] कर्मरहित हुआ [केवलज्ञानेन ]
केवलज्ञानसे [येन ] जिस कारण [लोकालोकमपि ] लोक और अलोकको [मनुते ] जानता
है [तेन ] इसीलिये [हे जीव ] हे जीव, [सर्वगः ] सर्वगत [उच्यते ] कहा जाता है ।
भावार्थ : — यह आत्मा व्यवहारनयसे केवलज्ञानकर लोक-अलोकको जानता है, और
शरीरमें रहनेपर भी निश्चयनयसे अपने स्वरूपको जानता है, इस कारण ज्ञानकी अपेक्षा तो
੮੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੫੨