Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-75 (Adhikar 1).

< Previous Page   Next Page >


Page 129 of 565
PDF/HTML Page 143 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੭੫ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੧੨੯
अंदरके भाव तथा देहादि बाहिरके परभाव ऐसे जो शुद्धात्मासे विलक्षण परभाव हैं, उनको
छोड़कर केवलज्ञानादि अनंतचतुष्टयरूप कार्यसमयसारका साधक जो अभेदरत्नत्रयरूप
कारणसमयसार है, उस रूप परिणत हुए अपने शुद्धात्म स्वभावको चिंतवन कर और उसीको
उपादेय समझ
।।७४।।
आगे निश्चयनयकर आठ कर्म और सब दोषोंसे रहित सम्यग्दर्शन ज्ञान चारित्रमयी
आत्माको तू जान, ऐसा कहते हैं
गाथा७५
अन्वयार्थ :[अष्टभ्यः कर्मभ्यः ] शुद्धनिश्चयनयकर ज्ञानावरणादि आठ कर्मोंसे
[बाह्यं ] रहित [सकलैः दोषैः ] मिथ्यात्व रागादि सब विकारोंसे [त्यक्त म् ] रहित
[दर्शनज्ञानचारित्रमयं ] शुद्धोपयोगके साथ रहनेवाले अपने सम्यग्दर्शन ज्ञान चारित्ररूप
[आत्मानं ] आत्माको [निश्चितम् ] निश्चयकर [भावय ] चिंतवन कर
ਪੂਰ੍ਵੋਕ੍ਤ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਥੀ ਵਿਲਕ੍ਸ਼ਣ ਪਰਭਾਵਨੇ ਛੋਡੀਨੇ ਹੇ ਜੀਵ! ਤੁਂ ਕੇਵਲ਼ਜ੍ਞਾਨਾਦਿ ਅਨਂਤਚਤੁਸ਼੍ਟਯਨੀ
ਵ੍ਯਕ੍ਤਿਰੂਪ ਕਾਰ੍ਯਸਮਯਸਾਰਨਾ ਸਾਧਕ ਅਭੇਦਰਤ੍ਨਤ੍ਰਯਾਤ੍ਮਕ ਕਾਰਣਸਮਯਸਾਰਰੂਪੇ ਪਰਿਣਤ
ਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਭਾਵਨੇ ਭਾਵ.
ਅਹੀਂ, ਤੇ ਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਭਾਵਨੇ ਉਪਾਦੇਯ ਜਾਣੋ ਏਵੋ ਅਭਿਪ੍ਰਾਯ ਛੇ. ੭੪.
ਹਵੇ, ਨਿਸ਼੍ਚਯਨਯਥੀ ਆਠ ਕਰ੍ਮ ਅਨੇ ਸਰ੍ਵ ਦੋਸ਼ੋਥੀ ਰਹਿਤ, ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ, ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ ਅਨੇ
ਸਮ੍ਯਕ੍ਚਾਰਿਤ੍ਰ ਸਹਿਤ ਆਤ੍ਮਾਨੇ ਜਾਣ, ਏਮ ਕਹੇ ਛੇ :
छंडयित्वा त्यक्त्वा हे जीव त्वं भावय कम् स्वशुद्धात्मस्वभावम् किंविशिष्टम्
केवलज्ञानाद्यनन्तचतुष्टयव्यक्ति रूपकार्यसमयसारसाधक मभेदरत्नत्रयात्मककारणसमयसारपरिणतमिति
अत्र तमेवोपादेयं जानीहीत्यभिप्रायः ।।७४।।
अथ निश्चयेनाष्टकर्मसर्वदोषरहितं सम्यग्दर्शनज्ञानचारित्रसहितमात्मानं जानीहीति
कथयति
७५) अट्ठहँ कम्महँ बाहिरउ सयलहँ दोसहँ चत्तु
दंसण - णाण - चरित्तमउ अप्पा भावि णिरुत्तु ।।७५।।
अष्टभ्यः कर्मभ्यः बाह्यं सकलैः दोषैः त्यक्त म्
दर्शनज्ञानचारित्रमयं आत्मानं भावय निश्चितम् ।।७५।।
अट्ठहं कम्महं बाहिरउ सयलहं दोसहं चत्तु अष्टकर्मभ्यो बाह्यं शुद्धनिश्चयेन