Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੮੧ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੧੩੭
गाथा – ८०
अन्वयार्थ : — [अहं ] मैं [श्यामः ] काला हूँ, [अहमेव ] मैं ही [विभिन्नः वर्णः ]
अनेक वर्णवाला हूँ, [अहं ] मैं [तन्वंगः ] कृश (पतले) शरीरवाला हूँ, [अहं ] मैं [स्थूलः ]
मोटा हूँ, [एतं ] इसप्रकार मिथ्यात्व परिणामकर परिणत मिथ्यादृष्टि जीवको तू [मूढं ] मूढ
[मन्यस्व ] मान ।
भावार्थ : — निश्चयनयसे आत्मासे भिन्न जो कर्मजनित गौर स्थूलादि भाव हैं, वे सर्वथा
त्याज्य हैं, और सर्वप्रकार आराधने योग्य वीतराग नित्यानंद स्वभाव जो शुद्धजीव है, वह इनसे
भिन्न है, तो भी पुरुष विषय कषायोंके आधीन होकर शरीरके भावोंको अपने जानता है, वह
अपनी स्वात्मानुभूतिसे रहित हुआ मूढात्मा है ।।८०।।
आगे फि र मिथ्यादृष्टिके लक्षण कहते हैं —
अहं गौरः अहं श्यामः अहमेव विभिन्नः वर्णः ।
अहं तन्वङ्गः स्थूलः अहं एतं मूढं मन्यस्व ।।८०।।
अहं गौरो गौरवर्णः, अहं श्यामः श्यामवर्णः, अहमेव भिन्नो नानावर्णः मिश्रवर्णः । क्क ।
वर्णविषये रूपविषये । पुनश्च कथंभूतोऽहम् । तन्वङ्गः कृशाङ्गः । पुनश्च कथंभूतोऽहम् । स्थूलः
स्थूलशरीरः । इत्थंभूतं मूढात्मानं मन्यस्व । एवं पूर्वोक्त मिथ्यापरिणामपरिणतं जीवं मूढात्मानं
जानीहीति । अयमत्र भावार्थः । निश्चयनयेनात्मनो भिन्नान् कर्मजनितान् गौरस्थूलादिभावान् सर्वथा
हेयभूतानपि सर्वप्रकारोपादेयभूते वीतरागनित्यानन्दैकस्वभावे शुद्धजीवे यो योजयति स
विषयकषायाधीनतया स्वशुद्धात्मानुभूतेश्च्युतः सन् मूढात्मा भवतीति ।।८०।। अथ —
८१) हउँ वरु बंभणु वइसु हउँ हउँ खत्तिउ हउँ सेसु ।
पुरिसु णउँसर इत्थि हउँ मण्णइ मूढु विसेसु ।।८१।।
ਭਾਵਾਰ੍ਥ: — ਨਿਸ਼੍ਚਯਨਯਥੀ ਆਤ੍ਮਾਥੀ ਭਿਨ੍ਨ, ਕਰ੍ਮਜਨਿਤ ਗੌਰਸ੍ਥੂਲ਼ਾਦਿ ਭਾਵੋ ਸਰ੍ਵਥਾ ਹੇਯ
ਹੋਵਾ ਛਤਾਂ ਤੇਮਨੇ, ਸਰ੍ਵਪ੍ਰਕਾਰੇ ਉਪਾਦੇਯਭੂਤ ਵੀਤਰਾਗ ਨਿਤ੍ਯਾਨਂਦ ਜੇਨੋ ਏਕ ਸ੍ਵਭਾਵ ਛੇ ਏਵਾ ਸ਼ੁਦ੍ਧ
ਜੀਵਮਾਂ, ਜੇ ਜੋਡੇ ਛੇ ਤੇ ਵਿਸ਼ਯਕਸ਼ਾਯਨੇ ਆਧੀਨ ਥਈਨੇ ਸ੍ਵਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ ਅਨੁਭੂਤਿਥੀ ਚ੍ਯੁਤ ਥਯੋ ਥਕੋ
ਮੂਢਾਤ੍ਮਾ ਛੇ, ਏਵੋ ਅਹੀਂ ਭਾਵਾਰ੍ਥ ਛੇ. ੮੦.
ਵਲ਼ੀ, ਮਿਥ੍ਯਾਦ੍ਰਸ਼੍ਟਿਨੁਂ ਲਕ੍ਸ਼ਣ ਕਹੇ ਛੇ : —