Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration).

< Previous Page   Next Page >


Page 165 of 565
PDF/HTML Page 179 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੯੯ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੧੬੫
द्वादशाङ्गाध्ययनफ लभूते निश्चयरत्नत्रयात्मके परमात्मध्याने तिष्ठन्ति तेन कारणेन
वीतरागस्वसंवेदनज्ञानेन निजात्मनि ज्ञाते सति सर्वं ज्ञातं भवतीति
अथवा
निर्विकल्पसमाधिसमुत्पन्नपरमानन्दसुखरसास्वादे जाते सति पुरुषो जानाति किं जानाति वेत्ति
मम स्वरूपमन्यद्देहरागादिकं परमिति तेन कारणेनात्मनि ज्ञाते सर्वं ज्ञातं भवति अथवा आत्मा
कर्ता श्रुतज्ञानरूपेण व्याप्तिज्ञानेन करणभूतेन सर्वं लोकालोकं जानाति तेन कारणेनात्मनि ज्ञाते
सर्वं ज्ञातं भवतीति
अथवा वीतरागनिर्विकल्पत्रिगुप्तिसमाधिबलेन केवलज्ञानोत्पत्तिबीजभूतेन
केवलज्ञाने जाते सति दर्पणे बिम्बवत् सर्वं लोकालोकस्वरूपं विज्ञायत इति हेतोरात्मनि ज्ञाते
सर्वं ज्ञातं भवतीति अत्रेदं व्याख्यानचतुष्टयं ज्ञात्वा बाह्याभ्यन्तरपरिग्रहत्यागं कृत्वा सर्वतात्पर्येण
निजशुद्धात्मभावना कर्तव्येति तात्पर्यम्
तथा चोक्तं समयसारे‘‘जो पस्सइ अप्पाणं
अबद्धपुट्ठं अणण्णमविसेसं अपदेससुत्तमज्झं पस्सइ जिणसासणं सव्वं ।।’’ ।।९९।।
हुआ जो परमानंद सुखरस उसके आस्वाद होने पर ज्ञानी पुरुष ऐसा जानता है, कि मेरा स्वरूप
जुदा है, और देह रागादिक मेरेसे दूसरे हैं, मेरे नहीं हैं, इसलिये आत्माके (अपने) जाननेसे
सब भेद जाने जाते हैं, जिसने अपनेको जान लिया, उसने अपनेसे भिन्न सब पदार्थ जाने
अथवा
आत्मा श्रुतज्ञानरूप व्याप्तिज्ञानसे सब लोकालोकको जानता है, इसलिये आत्माके जाननेसे सब
जाना गया
अथवा वीतरागनिर्विकल्प परमसमाधिके बलसे केवलज्ञानको उत्पन्न (प्रगट) करके
जैसे दर्पणमें घट पटादि पदार्थ झलकते हैं, उसी प्रकार ज्ञानरूपी दर्पणमें सब लोक-अलोक
भासते हैं
इससे यह बात निश्चय हुई, कि आत्माके जाननेसे सब जाना जाता है यहाँ पर सारांश
यह हुआ, कि इन चारों व्याख्यानोंका रहस्य जानकर बाह्य अभ्यंतर सब परिग्रह छोड़कर सब
तरहसे अपने शुद्धात्माकी भावना करनी चाहिये
ऐसा ही कथन समयसारमें श्रीकुंदकुंदाचार्यने
किया है ‘‘जो पस्सइ’’ इत्यादिइसका अर्थ यह है, कि जो निकट-संसारी जीव स्वसंवेदन-
ज्ञानकर अपने आत्माको अनुभवता, सम्यग्दृष्टिपनेसे अपनेको देखता है, वह सब जैनशासनको
देखता है, ऐसा जिनसूत्रमें कहा है
कैसा वह आत्मा है ? रागादिक ज्ञानावरणादिकसे रहित है,
ਤ੍ਰਣਗੁਪ੍ਤਿਯੁਕ੍ਤ ਸਮਾਧਿਨਾ ਬਲ਼ਥੀ ਕੇਵਲ਼ਜ੍ਞਾਨ ਉਤ੍ਪਨ੍ਨ ਥਤਾਂ, ਜੇਵੀ ਰੀਤੇ ਦਰ੍ਪਣਮਾਂ ਪਦਾਰ੍ਥੋ ਪ੍ਰਤਿਬਿਂਬਿਤ
ਥਾਯ ਛੇ ਤੇਵੀ ਰੀਤੇ ਸਰ੍ਵਲੋਕਨੁਂ ਸ੍ਵਰੂਪ ਜਣਾਯ ਛੇ. ਏ ਕਾਰਣੇ ਆਤ੍ਮਾਨੇ ਜਾਣਤਾਂ, ਸਰ੍ਵ ਜਣਾਯੁਂ.
ਅਹੀਂ, ਆ ਚਾਰ ਪ੍ਰਕਾਰਨੁਂ ਵ੍ਯਾਖ੍ਯਾਨ ਜਾਣੀਨੇ, ਬਾਹ੍ਯ ਅਭ੍ਯਂਤਰ ਪਰਿਗ੍ਰਹਨੋ ਤ੍ਯਾਗ ਕਰੀਨੇ, ਸਰ੍ਵ
ਤਾਤ੍ਪਰ੍ਯਥੀ ਨਿਜ ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ ਭਾਵਨਾ ਕਰ੍ਤਵ੍ਯ ਛੇ, ਏਵੋ ਭਾਵਾਰ੍ਥ ਛੇ. ਸ਼੍ਰੀ ਸਮਯਸਾਰ (ਗਾਥਾ ੧੫)ਮਾਂ
ਪਣ ਕਹ੍ਯੁਂ ਛੇ ਕੇ
‘‘जो पस्सइ अप्पाणं अबद्धपुट्ठं अणण्णमविसेसं अपदेससुत्तमज्झं पस्सइ जिणसासणं
सव्वं ।। ਅਰ੍ਥ:ਜੇ ਪੁਰੁਸ਼ ਆਤ੍ਮਾਨੇ ਅਬਦ੍ਧਸ੍ਪ੍ਰੁਸ਼੍ਟ, ਅਨਨ੍ਯ, ਅਵਿਸ਼ੇਸ਼ (ਤਥਾ ਉਪਲਕ੍ਸ਼ਣਥੀ ਨਿਯਤ
ਅਨੇ ਅਸਂਯੁਕ੍ਤ) ਦੇਖੇ ਛੇ ਤੇ ਸਰ੍ਵ ਜਿਨਸ਼ਾਸਨਨੇ ਦੇਖੇ ਛੇ-ਕੇ ਜੇ ਜਿਨਸ਼ਾਸਨ ਬਾਹ੍ਯ ਦ੍ਰਵ੍ਯਸ਼੍ਰੁਤ ਤੇਮ ਜ