Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-100 (Adhikar 1).

< Previous Page   Next Page >


Page 166 of 565
PDF/HTML Page 180 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੧੬੬ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੧੦੦
अथैतदेव समर्थयति
१००) अप्पसहावि परिट्ठियह एहउ होइ विसेसु
दीसइ अप्पसहावि लहु लोयालोउ असेसु ।।१००।।
आत्मस्वभावे प्रतिष्ठितानां एष भवति विशेषः
द्रश्यते आत्मस्वभावे लघु लोकालोकः अशेषः ।।१००।।
अप्पसहावि परिट्ठियहं आत्मस्वभावे प्रतिष्ठितानां पुरुषाणां, एहउ होइ विसेसु एष
प्रत्यक्षीभूतो विशेषो भवति एष कः दीसइ अप्पसहावि लहु द्रश्यते परमात्मस्वभावे
स्थितानां लघु शीघ्रम् अथवा पाठान्तरं ‘दीसइ अप्पसहाउ लहु’ द्रश्यते, स कः,
अन्यभाव जो नर नारकादि पर्याय उनसे रहित है, विशेष अर्थात् गुणस्थान मार्गणा जीवसमास
इत्यादि सब भेदोंसे रहित है
ऐसे आत्माके स्वरूपको जो देखता है, जानता है, अनुभवता
है, वह सब जिनशासनका मर्म जाननेवाला है ।।९९।।
अब इसी बातका समर्थन (दृढ़) करते हैं
गाथा१००
अन्वयार्थ :[आत्मस्वभावे ] आत्माके स्वभावमें [प्रतिष्ठितानां ] लीन हुए
पुरुषोंके [एष विशेषः भवति ] प्रत्यक्षमें जो यह विशेषता होती है, कि [आत्मस्वभावे ]
आत्मस्वभावमें उनको [अशेषः लोकालोकः ] समस्त लोकालोक [लघु ] शीघ्र ही
[दृश्यते ] दिख जाता है
भावार्थ :अथवा इस जगह ऐसा भी पाठांतर है, ‘‘अप्पसहाव लहु’’ इसका अर्थ
ਅਭ੍ਯਂਤਰ ਜ੍ਞਾਨਰੂਪ ਭਾਵਸ਼੍ਰੁਤਵਾਲ਼ੁਂ ਛੇ. ੯੯.
ਹਵੇ, ਆ ਵਾਤਨੁਂ ਜ ਸਮਰ੍ਥਨ ਕਰੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਅਹੀਂ ਵਿਸ਼ੇਸ਼ਪਣੇ ਪੂਰ੍ਵ ਸੂਤ੍ਰਮਾਂ ਕਹੇਲਾਂ ਚਾਰੇਯ ਵ੍ਯਾਖ੍ਯਾਨ ਜਾਣਵਾ, ਕਾਰਣ ਕੇ ਤੇ
ਵ੍ਯਾਖ੍ਯਾਨ ਪ੍ਰਮਾਣੇ ਵ੍ਰੁਦ੍ਧ ਆਚਾਰ੍ਯੋਨੀ ਸਾਕ੍ਸ਼ੀ ਪਣ ਮਲ਼ੀ ਆਵੇ ਛੇ.
(ਕਾਰਣ ਕੇ ਤੇ ਵ੍ਯਾਖ੍ਯਾਨਨੋ, ਵ੍ਰੁਦ੍ਧ ਆਚਾਰ੍ਯੋਨਾ ਮਤਨੀ ਸਾਥੇ ਪਣ ਮੇਲ਼ ਖਾਯ ਛੇ.) ੧੦੦.
ਹਵੇ, ਆ ਜ ਅਰ੍ਥਨੇ ਦ੍ਰਸ਼੍ਟਾਂਤ ਦ੍ਰਾਰ੍ਸ਼੍ਟਾਂਤਥੀ ਦ੍ਰਢ ਕਰੇ ਛੇ :