Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੧੨੧ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੧੯੩
बिम्बं यथा एहउ एतत् जाणि जानीहि हे प्रभाकरभट्ट णिभंतु निर्भ्रान्तं यथा भवतीति ।
अयमत्राभिप्रायः । यथा मेघपटलप्रच्छादितो विद्यमानोऽपि सहस्रकरो न द्रश्यते तथा
केवलज्ञानकिरणैर्लोकालोकप्रकाशकोऽपि कामक्रोधादिविकल्पमेघप्रच्छादितः सन् देहमध्ये
शक्ति रूपेण विद्यमानोऽपि निजशुद्धात्मा दिनकरो न द्रश्यते इति ।।१२०।।
अथानन्तरं विषयासक्त ानां परमात्मा न द्रश्यत इति दर्शयति —
१२१) जसु हरिणच्छी हियवडए तसु णवि बंभु वियारि ।
ऐक्कहिँ केम समंति वढ बे खंडा पडियारि ।।१२१।।
यस्य हरिणाक्षी हृदये तस्य नैव ब्रह्म विचारय ।
एकस्मिन् कथं समायातौ वत्स द्वौ खंडौ प्रत्याकारे (?) ।।१२१।।
जसु इत्यादि । जसु यस्य पुरुषस्य हरिणच्छि हरिणाक्षी स्त्री हियवडए हृदये
केवलज्ञानादि अनंतगुणरूप किरणोंकर लोक-अलोकका प्रकाशनेवाला भी इस देह (घट) के
बीचमें शक्तिरूपसे विद्यमान निज शुद्धात्मस्वरूप (परमज्योति चिद्रूप) सूर्य काम-क्रोधादि राग
-द्वेष भावोंस्वरूप विकल्प-जालरूप मेघसे ढँका हुआ नहीं दिखता ।।१२०।।
आगे जो विषयोंमें लीन हैं, उनको परमात्माका दर्शन नहीं होता, ऐसा दिखलाते हैं —
गाथा – १२१
अन्वयार्थ : — [यस्य हृदये ] जिस पुरुषके चित्तमें [हरियाक्षी ] मृगके समान
नेत्रवाली स्त्री [वसति ] बस रही है [तस्य ] उसके [ब्रह्म ] अपना शुद्धात्मा [नैव ] नहीं है,
अर्थात् उसके शुद्धात्माका विचार नहीं होता, ऐसा हे प्रभाकर भट्ट, तू अपने मनमें [विचारय ]
विचार कर । बड़े [बत ] खेदकी बात है कि [इकस्मिन् ] एक [प्रतिकारे ] म्यानमें [द्वौ
खङ्गो ] दो तलवारें [कथं समायातौ ] कैसे आ सकती हैं ? कभी नहीं समा सकतीं ।
भावार्थ : — वीतरागनिर्विकल्पसमाधिकर उत्पन्न हुआ अनाकुलतारूप परम आनंद
ਥਯੋ ਥਕੋ, ਕੇਵਲ਼ਜ੍ਞਾਨਰੂਪ ਕਿਰਣੋਥੀ ਲੋਕਾਲੋਕਨੋ ਪ੍ਰਕਾਸ਼ਕ ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਾਰੂਪ ਸੂਰ੍ਯ ਸ਼ਰੀਰਮਾਂ ਸ਼ਕ੍ਤਿਰੂਪੇ
ਵਿਦ੍ਯਮਾਨ ਹੋਵਾ ਛਤਾਂ ਪਣ ਦੇਖਾਤੋ ਨਥੀ, ਏ ਅਭਿਪ੍ਰਾਯ ਛੇ. ੧੨੦.
ਤ੍ਯਾਰ ਪਛੀ ‘ਵਿਸ਼ਯਾਸਕ੍ਤ’ ਜੀਵੋਨੇ (ਜੇਓ ਵਿਸ਼ਯੋਮਾਂ ਆਸਕ੍ਤ ਛੇ ਤੇਮਨੇ) ਪਰਮਾਤ੍ਮਾ ਦੇਖਾਤੋ
ਨਥੀ, ਏਮ ਦਰ੍ਸ਼ਾਵੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਵੀਤਰਾਗ ਨਿਰ੍ਵਿਕਲ੍ਪ ਪਰਮ ਸਮਾਧਿਥੀ ਉਤ੍ਪਨ੍ਨ, ਅਨਾਕੁਲ਼ਤਾ ਜੇਨੁਂ ਲਕ੍ਸ਼ਣ ਛੇ