Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
सिरिगुरु इत्यादि । सिरिगुरु हे श्रीगुरो योगीन्द्रदेव अक्खहि कथय मोक्खु मोक्षं
महु मम, न केवलं मोक्षं मोक्खहं कारणु मोक्षस्य कारणम् । कथंभूतम् । तत्थु तथ्यम्
मोक्खहं केरउ मोक्षस्य संबन्धि अण्णु अन्यत् । किम् । फ लु फ लम् । एतत्त्रयेन ज्ञातेन
किं भवति । जें जाणउं येन त्रयस्य व्याख्यानेन जानाम्यहं कर्ता । कम् । परमत्थु
परमार्थमिति । तद्यथा । प्रभाकरभट्टः श्रीयोगीन्द्रदेवान् विज्ञाप्य मोक्षं मोक्षफ लं
मोक्षकारणमिति त्रयं पृच्छतीति भावार्थः ।।१।।
अथ तदेव त्रयं क्रमेण भगवान् कथयति —
१२८) जोइय मोक्खु वि मोक्ख-फ लु पुच्छिउ मोक्खहँ हेउ ।
सो जिण-भासिउ णिसुणि तुहुँ जेण वियाणहि भेउ ।।२।।
योगिन् मोक्षोऽपि मोक्षफ लं पृष्टं मोक्षस्य हेतुः ।
तत् जिनभाषितं निशृणु त्वं येन विजानासि भेदम् ।।२।।
जोइय इत्यादि । जोइय हे योगिन् मोक्खु वि मोक्षोऽपि मोक्ख-फ लु मोक्षफ लं पुच्छिउ
भावार्थ : — प्रभाकरभट्ट श्री योगींद्रदेवसे बिनती करके मोक्ष, मोक्षका कारण और
मोक्षका फ ल इन तीनोंको पूँछते हैं ।।१।।
अब श्रीगुरु उन्हीं तीनोंको क्रमसे कहते हैं —
गाथा – २
अन्वयार्थ : — [योगिन् ] हे योगी, तूने [मोक्षोऽपि ] मोक्ष और [मोक्षफ लं ] मोक्षका
फ ल तथा [मोक्षस्य ] मोक्षका [हेतुः ] कारण [पुष्टं ] पूँछा, [तत् ] उसको [जिनभाषितं ]
जिनेश्वरदेवके कहे प्रमाण [त्वं ] तू [निशृणु ] निश्चयकर सुन, [येन ] जिससे कि [भेदम् ]
भेद [विजानासि ] अच्छीतरह जान जावे ।।
भावार्थ : — श्रीयोगींद्रदेव गुरु, शिष्यसे कहते हैं कि हे प्रभाकरभट्ट; योगी शुद्धात्माकी
ਭਾਵਾਰ੍ਥ: — ਪ੍ਰਭਾਕਰਭਟ੍ਟ ਸ਼੍ਰੀ ਯੋਗੀਨ੍ਦ੍ਰਦੇਵਨੇ ਵਿਨਂਤੀ ਕਰੀਨੇ ਮੋਕ੍ਸ਼, ਮੋਕ੍ਸ਼ਫਲ਼ ਅਨੇ ਮੋਕ੍ਸ਼ਨੁਂ
ਕਾਰਣ ਏ ਤ੍ਰਣਨੇ ਪੂਛੇ ਛੇ. ੧.
ਭਗਵਾਨ ਸ਼੍ਰੀ ਗੁਰੁ ਏ ਤ੍ਰਣੇਯਨੁਂ ਕਥਨ ਕ੍ਰਮਪੂਰ੍ਵਕ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਸ਼੍ਰੀ ਯੋਗੀਨ੍ਦ੍ਰਦੇਵ ਕਹੇ ਛੇ ਕੇ ਹੇ ਪ੍ਰਭਾਕਰਭਟ੍ਟ! ਹੁਂ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਨੀ ਉਪਲਬ੍ਧਿ
੨੦੨ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੨