Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
द्वितीय – महाधिकारः ।
अत ऊर्ध्वं स्थलसंख्याबहिर्भूतान् प्रक्षेपकान् विहाय चतुर्दशाधिकशतद्वय प्रमितैर्दोहक-
सूत्रैर्मोक्षमोक्षफ लमोक्षमार्गप्रतिपादनमुख्यत्वेन द्वितीयमहाधिकारः प्रारभ्यते । तत्रादौ सूत्रदशक-
पर्यन्तं मोक्षमुख्यतया व्याख्यानं करोति । तद्यथा —
१२७) सिरिगुरु अक्खहि मोक्खु महु मोक्खहँ कारणु तत्थु ।
मोक्खहँ केरउ अण्णु फ लु जेँ जाणउँ परमत्थु ।।१।।
श्रीगुरो आख्याहि मोक्षं मम मोक्षस्य कारणं तथ्यम् ।
मोक्षस्य संबन्धि अन्यत् फ लं येन जानामि परमार्थम् ।।१।।
द्वितीय महाधिकार
इसके बाद प्रकरणको संख्याके बाहर अर्थात् क्षेपकोंके सिवाय दोसौ चौदह दोहा –
सूत्रोंसे मोक्ष, मोक्ष – फ ल और मोक्ष-मार्गके कथनकी मुख्यतासे दूसरा महा अधिकार आरंभ
करते हैं । उसमें भी पहले दस दोहों तक मोक्षकी मुख्यतासे व्याख्यान करते हैं —
गाथा – १
अन्वयार्थ : — [श्रीगुरो ] हे श्रीगुरु, [मम ] मुझे [मोक्षं ] मोक्ष [तथ्यम् मोक्षस्य
कारणं ] सत्यार्थ मोक्षका कारण, [अन्यत् ] और [मोक्षस्य संबंधि ] मोक्षका [फ लं ] फ ल
[आख्याहि ] कृपाकर कहो [येन ] जिससे कि मैं [परमार्थं ] परमार्थको [जानामि ] जानूँ ।।
ਦ੍ਵਿਤੀਯ ਮਹਾਧਿਕਾਰ
ਤ੍ਯਾਰ ਪਛੀ ਸ੍ਥਲ਼ ਸਂਖ੍ਯਾਥੀ ਬਹਿਰ੍ਭੂਤ (ਪ੍ਰਕਰਣਨੀ ਸਂਖ੍ਯਾਥੀ ਬਹਾਰ) ਪ੍ਰਕ੍ਸ਼ੇਪਕੋਨੇ ਛੋਡੀਨੇ ਬਸੋ
ਚੌਦ ਦੋਹਕਸੂਤ੍ਰੋਥੀ ਮੋਕ੍ਸ਼, ਮੋਕ੍ਸ਼ਫਲ਼ ਅਨੇ ਮੋਕ੍ਸ਼ਮਾਰ੍ਗਨਾ ਕਥਨਨੀ ਮੁਖ੍ਯਤਾਥੀ ਬੀਜੋ ਮਹਾਧਿਕਾਰ ਸ਼ਰੂ
ਕਰਵਾਮਾਂ ਆਵੇ ਛੇ : —
ਤੇਮਾਂ ਪਣ ਪਹੇਲਾਂ ਦਸ ਦੋਹਕਸੂਤ੍ਰੋ ਸੁਧੀ ਮੋਕ੍ਸ਼ਨੀ ਮੁਖ੍ਯਤਾਥੀ ਵ੍ਯਾਖ੍ਯਾਨ ਕਰੇ ਛੇ. ਤੇ ਆ
ਪ੍ਰਮਾਣੇ : —
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੦੧