Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
अथ यै षड्द्रव्यैः सम्यक्त्वविषयभूतैस्त्रिभुवनं भृतं तिष्ठति तानीदृक् जानीहीत्यभिप्रायं
मनसि संप्रधार्य सूत्रमिदं कथयति —
१४२) दव्वइँ जाणहि ताइँ छह तिहुयणु भरियउ जेहिँ ।
आइ-विणास-विवज्जियहिँ णाणिहि पभणियएहिँ ।।१६।।
द्रव्याणि जानीहि तानि षट् त्रिभुवनं भृतं यैः ।
आदिविनाशविवर्जितैः ज्ञानिभिः प्रभणितैः ।।१६।।
दव्वइं इत्यादि । दव्वइं द्रव्याणि जाणहि त्वं हे प्रभाकरभट्ट ताइं तानि
परमागमप्रसिद्धानि । कतिसंख्योपेतानि छह षडेव । यैः द्रव्यैः किं कृतम् । तिहुयणु भरियउ
त्रिभुवनं भृतम् । जेहिं यैः कर्तृभूतैः । पुनरपि किंविशिष्टैः । आइ-विणास-विवज्जयहिं
द्रव्यार्थिकनयेनादिविनाशविवर्जितैः । पुनरपि कथंभूतैः । णाणिहि पभणियएहिं ज्ञानिभिः प्रभणितैः
कथितैश्चेति । अयमत्राभिप्रायः । एतैः षड्भिर्द्रव्यैर्निष्पन्नोऽयं लोको न चान्यः कोऽपि लोकस्य
हर्ता कर्ता रक्षको वास्तीति । किं च । यद्यपि षड्द्रव्याणि व्यवहारसम्यक्त्वविषयभूतानि भवन्ति
आगे सम्यक्त्वके कारण जो छह द्रव्य हैं, उनसे यह तीनलोक भरा हुआ है, उनको
यथार्थ जानो, ऐसा अभिप्राय मनमें रखकर यह गाथा – सूत्र कहते हैं —
गाथा – १६
अन्वयार्थ : — हे प्रभाकरभट्ट, तू [तानि षड्द्रव्याणि ] उन छहों द्रव्योंको [जानीहि ]
जान, [यैः ] जिन द्रव्योंसे [त्रिभुवनं भृतं ] यह तीन लोक भर रहा है, वे छह द्रव्य [ज्ञानिभिः ]
ज्ञानियोंने [आदिविनाशविवर्जितैः ] आदि अंतकर रहित द्रव्यार्थिकनयसे [प्रभणितैः ] कहे हैं ।
भावार्थ : — वह लोक छह द्रव्योंसे भरा है, अनादिनिधन है, इस लोकका आदि अंत
नहीं है, तथा इसका कर्ता, हर्ता व रक्षक कोई नहीं है । यद्यपि ये छह द्रव्य व्यवहारसम्यक्त्वके
ਹਵੇ, ਸਮ੍ਯਕ੍ਤ੍ਵਨਾ ਵਿਸ਼ਯਭੂਤ ਜੇ ਛ ਦ੍ਰਵ੍ਯੋ ਤ੍ਰਣ ਜਗਤਮਾਂ ਭਰ੍ਯਾਂ ਪਡ੍ਯਾਂ ਛੇ ਤੇਮਨੇ ਏਵਾ
ਜ (ਏਵਾ ਜ ਸ੍ਵਰੂਪੇ) ਜਾਣੋ, ਏਵੋ ਅਭਿਪ੍ਰਾਯ ਮਨਮਾਂ ਰਾਖੀਨੇ ਆ ਗਾਥਾ-ਸੂਤ੍ਰ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਆ ਲੋਕ ਆ ਛ ਦ੍ਰਵ੍ਯੋਥੀ ਬਨੇਲੋ ਛੇ, ਪਣ ਬੀਜੋ ਕੋਈ ਲੋਕਨੋ ਕਰ੍ਤਾ, ਹਰ੍ਤਾ
ਕੇ ਰਕ੍ਸ਼ਕ ਨਥੀ.
ਵਲ਼ੀ, ਵ੍ਯਵਹਾਰਸਮ੍ਯਕ੍ਤ੍ਵਨਾ ਵਿਸ਼ਯਭੂਤ ਛ ਦ੍ਰਵ੍ਯੋ ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧਨਿਸ਼੍ਚਯਨਯਥੀ ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ
ਅਨੁਭੂਤਿਰੂਪ ਵੀਤਰਾਗ ਸਮ੍ਯਕ੍ਤ੍ਵਨੋ ਵਿਸ਼ਯ ਤੋ ਨਿਤ੍ਯਾਨਂਦ ਜੇਨੋ ਏਕ ਸ੍ਵਭਾਵ ਛੇ ਏਵੋ
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧੬ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੨੯