Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
श्लोककथितपञ्चविंशतिसम्यक्त्वमलत्यागेन श्रद्दधातीति । एवं द्रव्याणि जानाति श्रद्दधाति ।
कोऽसौ । अप्पहं केरउ भावडउ आत्मनः संबंधिभावः परिणामः । किंविशिष्टो भावः । अविचलु
अविचलोऽपि चलमलिनागाढदोषरहितः दंसणु दर्शनं सम्यक्त्वं भवतीति । क एव । सो जि स
एव पूर्वोक्त ो जीवभाव इति । अयमत्र भावार्थः । इदमेव सम्यक्त्वं चिन्तामणिरिदमेव कल्पवृक्ष
इदमेव कामधेनुरिति मत्वा भोगाकांक्षास्वरूपादिसमस्तविकल्पजालं वर्जनीयमिति । तथा
चोक्त म् — ‘‘हस्ते चिन्तामणिर्यस्य गृहे यस्य सुरद्रुमः । कामधेनुर्धने यस्य तस्य का प्रार्थना
परा ।।’’ ।।१५।।
है, वह गुरुमूढ़, जहाँ धर्म-कुधर्मका विचार नहीं है, वह धर्ममूढ़ ये तीन मूढ़ता; और
जातिमद, कुलमद, धनमद, रूपमद, तपमद, बलमद, विद्यामद, राजमद ये आठ मद ।
कुगुरु, कुदेव, कुधर्म, इनकी और इनके आराधकोंकी जो प्रशंसा वह छह अनायतन और
निःशंकितादि आठ अंगोंसे विपरीत शंका, कांक्षा, विचिकित्सा, मूढ़ता, परदोष – कथन,
अथिरकरण, साधर्मियोंसे स्नेह नहीं रखना, और जिनधर्मकी प्रभावना नहीं करना, ये शंकादि
आठ मल, इसप्रकार सम्यग्दर्शनके पच्चीस दोष हैं, इन दोषोंको छोड़कर तत्त्वोंकी श्रद्धा
करे, वह व्यवहारसम्यग्दर्शन कहा जाता है । जहाँ अस्थिर बुद्धि नहीं है, और परिणामोंकी
मलिनता नहीं, और शिथिलता नहीं, वह सम्यक्त्व है । यह सम्यग्दर्शन ही कल्पवृक्ष,
कामधेनु चिंतामणि है, ऐसा जानकर भोगोंकी वाँछारूप जो विकल्प उनको छोड़कर
सम्यक्त्वका ग्रहण करना चाहिये । ऐसा कहा है ‘हस्ते’ इत्यादि जिसके हाथमें चिन्तामणि
है, धनमें कामधेनु है, और जिसके घरमें कल्पवृक्ष है, उसके अन्य क्या प्रार्थनाकी
आवश्यकता है ? कल्पवृक्ष, कामधेनु, चिंतामणि तो कहने मात्र हैं, सम्यक्त्व ही कल्पवृक्ष,
कामधेनु, चिंतामणि है, ऐसा जानना ।।१५।।
ਪਚੀਸ ਮਲਨਾ ਤ੍ਯਾਗ ਵਡੇ ਦ੍ਰਵ੍ਯੋਨੀ ਸ਼੍ਰਦ੍ਧਾ ਕਰੇ ਛੇ. ਆ ਰੀਤੇ ਦ੍ਰਵ੍ਯੋਨੇ ਆਤ੍ਮਾਨੋ ਅਵਿਚਲ਼
ਚਲ਼, ਮਲ਼, ਅਗਾਢ ਦੋਸ਼ ਰਹਿਤ ਪਰਿਣਾਮ – ਪੂਰ੍ਵੋਕ੍ਤ ਜੀਵਭਾਵ – ਜਾਣੇ ਛੇ, ਸ਼੍ਰਦ੍ਧੇ ਛੇ ਤੇ
ਸਮ੍ਯਕ੍ਤ੍ਵ ਛੇ.
ਅਹੀਂ, ਆ ਭਾਵਾਰ੍ਥ ਛੇ ਕੇ ਆ ਜ ਸਮ੍ਯਕ੍ਤ੍ਵ ਚਿਂਤਾਮਣਿ ਛੇ, ਆ ਜ ਕਲ੍ਪਵ੍ਰੁਕ੍ਸ਼ ਛੇ,
ਆ ਜ ਕਾਮਧੇਨੁ ਛੇ ਏਮ ਜਾਣੀਨੇ ਭੋਗ, ਆਕਾਂਕ੍ਸ਼ਾ ਸ੍ਵਰੂਪਥੀ ਮਾਂਡੀਨੇ ਸਮਸ੍ਤ ਵਿਕਲ੍ਪ ਜਾਲ਼ਨੇ
ਛੋਡਵਾ ਯੋਗ੍ਯ ਛੇ. ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ – ‘‘हस्ते चिंतामणिर्यस्य गृहे यस्य सुरद्रुमः । कामधेनुर्धने यस्य
तस्य का प्रार्थना परा ।।’’ (ਅਰ੍ਥ: — ਜੇਨਾ ਹਾਥਮਾਂ ਚਿਂਤਾਮਣਿਰਤ੍ਨ ਛੇ, ਜੇਨੇ ਘੇਰ ਕਲ੍ਪਵ੍ਰੁਕ੍ਸ਼ ਛੇ,
ਜੇਨਾ ਧਨਮਾਂ ਕਾਮਧੇਨੁ ਛੇ ਤੇਨੇ ਅਨ੍ਯ ਪ੍ਰਾਰ੍ਥਨਾ ਕਰਵਾਨੀ ਸ਼ੀ ਜਰੂਰ ਛੇ?) ੧੫.
੨੨੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧੫