Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration).

< Previous Page   Next Page >


Page 243 of 565
PDF/HTML Page 257 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
गमनविहिनानि निःक्रियाणि चलनक्रियाविहीनानि किं कृत्वा जीउ वि पुग्गलु परिहरिवि
जीवपुद्गलौ परिहृत्य पभणहिं एवं प्रभणन्ति कथयन्ति के ते णाणपवीण भेदाभेद-
रत्नत्रयाराधका विवेकिन इत्यर्थः तथाहि जीवानां संसारावस्थायां गतेः सहकारिकारण-
भूताः कर्मनोकर्मपुद्गलाः कर्मनोकर्माभावात्सिद्धानां निःक्रियत्वं भवति पुद्गलस्कन्धानां तु
कालाणुरूपं कालद्रव्यं गतेर्बहिरङ्गनिमित्तं भवति
अनेन किमुक्त भवति अविभागिव्यवहार-
कालसमयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः घटोत्पत्तौ कुम्भकारवद्वहिरङ्गनिमित्तेन व्यञ्जको
व्यक्ति कारको भवति
कालद्रव्यं तु मृत्पिण्डवदुपादानकारणं भवति तस्य तु
पुद्गलपरमाणोर्मन्दगतिगमनकाले यद्यपि धर्मद्रव्यं सहकारिकारणमस्ति तथापि कालाणुरूपं
निश्चयकालद्रव्यं च सहकारिकारणं भवति
सहकारिकारणानि तु बहून्यपि भवन्ति मत्स्यानां
जातिके पुद्गल सहायी हैं और कर्म नोकर्मके अभावसे सिद्धोंके निःक्रियपना है, गमनागमन
नहीं है पुद्गलके स्कन्धोंको गमनका बहिरंग निमित्तकारण कालाणुरूप कालद्रव्य है इससे
क्या अर्थ निकला ? यह निकला कि निश्चयकालकी पर्याय जो समयरूप व्यवहारकाल उसकी
उत्पत्तिमें मंद गतिरूप परिणत हुआ अविभागी पुद्गलपरमाणु कारण होता है
समयरूप
व्यवहारकालका उपादानकारण निश्चयकालद्रव्य है, उसीको एक समयादि व्यवहारकालका
मूलकारण निश्चयकालाणुरूप कालद्रव्य है, उसीकी एक समयादिक पर्याय है, पुद्गल
परमाणुकी मंदगति बहिरंग निमित्तकारण है, उपादानकारण नहीं है, पुद्गलपरमाणु आकाशके
प्रदेशमें मंदगतिसे गमन करता है, यदि शीघ्र गतिसे चले तो एक समयमें चौदह राजू जाता
है, जैसे घटपर्यायकी उत्पत्तिमें मूलकारण तो मिट्टीका डला है, और बहिरंगकारण कुम्हार है,
वैसे समयपर्यायकी उत्पत्तिमें मूलकारण तो कालाणुरूप निश्चयकाल है, और बहिरंग
निमित्तकारण पुद्गलपरमाणु है
पुद्गलपरमाणुकी मंदगतिरूप गमन समयमें यद्यपि धर्मद्रव्य
सहकारी है, तो भी कालाणुरूप निश्चयकाल परमाणुकी मंदगतिका सहायी जानना परमाणुके
निमित्तसे तो कालका समयपर्याय प्रगट होता है, और कालके सहायसे परमाणु मंदगति करता
ਕਾਰਣਭੂਤ ਛੇ ਅਨੇ ਕਰ੍ਮਨੋਕਰ੍ਮਨਾ ਅਭਾਵਥੀ ਸਿਦ੍ਧੋ ਨਿਸ਼੍ਕ੍ਰਿਯ ਛੇ. ਪੁਦ੍ਗਲਸ੍ਕਂਧੋਨੇ ਪਣ ਗਤਿਨੁਂ ਬਹਿਰਂਗ
ਨਿਮਿਤ੍ਤ ਕਾਲ਼ਾਣੁਰੂਪ ਕਾਲ਼ਦ੍ਰਵ੍ਯ ਛੇ. ਆਥੀ ਸ਼ੁਂ ਕਹੇਵਾਯੁਂ? ਆਥੀ ਏ ਕਹੇਵਾਯੁਂ ਕੇ ਜੇਵੀ ਰੀਤੇ ਘਡਾਨੀ
ਉਤ੍ਪਤ੍ਤਿਮਾਂ ਕੁਂਭਾਰ ਬਹਿਰਂਗਨਿਮਿਤ੍ਤਥੀ ਵ੍ਯਂਜਕ
ਵ੍ਯਕ੍ਤਿਕਾਰਕਛੇ ਤੇਵੀ ਰੀਤੇ ਵ੍ਯਵਹਾਰਕਾਲ਼ਰੂਪ ਅਵਿਭਾਗੀ
ਸਮਯਨੀ ਉਤ੍ਪਤ੍ਤਿਮਾਂ ਮਂਦਗਤਿਏ ਪਰਿਣਤ ਪੁਦ੍ਗਲਪਰਮਾਣੁ ਬਹਿਰਂਗ ਨਿਮਿਤ੍ਤਥੀ ਵ੍ਯਂਜਕ-ਵ੍ਯਕ੍ਤਿਕਾਰਕ ਛੇ.
ਜੇਮ (ਘਟਪਰ੍ਯਾਯਨੀ ਉਤ੍ਪਤ੍ਤਿਮਾਂ) ਮਾਟੀਨੋ ਪਿਂਡ ਉਪਾਦਾਨ ਕਾਰਣ ਛੇ ਤੇਮ (ਸਮਯ ਪਰ੍ਯਾਯਨੀ ਉਤ੍ਪਤ੍ਤਿਮਾਂ)
ਕਾਲ਼ਦ੍ਰਵ੍ਯ ਉਪਾਦਾਨ ਕਾਰਣ ਛੇ ਅਨੇ ਤੇ ਪੁਦ੍ਗਲਪਰਮਾਣੁਨਾ ਮਂਦਗਤਿਥੀ ਗਮਨਕਾਲ਼ੇ ਜੋਕੇ ਧਰ੍ਮਦ੍ਰਵ੍ਯ ਪਣ
ਸਹਕਾਰੀ ਕਾਰਣ ਛੇ ਤੋਪਣ ਕਾਲ਼ਾਣੁਰੂਪ ਨਿਸ਼੍ਚਯ ਕਾਲ਼ਦ੍ਰਵ੍ਯ ਪਣ ਸਹਕਾਰੀ ਕਾਰਣ ਛੇ.
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੨੩ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੪੩