Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੩੪ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੭੧
विवादो न कर्तव्यः इति ।।३३।।
अथ सामान्यग्राहकं निर्विकल्पं सत्तावलोकदर्शनं कथयति —
१६०) सयल – पयत्थहँ जं गहणु जीवहँ अग्गिमु होइ ।
वत्थु – विसेस – विवज्जयउ तं णिय – दंसणु जोइ ।।३४।।
सकलपदार्थानां यद् ग्रहणं जीवानां अग्रिमं भवति ।
वस्तुविशेषविवर्जितं तत् निजदर्शनं पश्य ।।३४।।
सयल इत्यादि । सयल-पयत्थहं सकलपदार्थानां जं गहणु यद् ग्रहणमवलोकनम् ।
कस्य । जीवहं जीवस्य अथवा बहुवचनपक्षे ‘जीवहं’ जीवानाम् । कथंभूतमवलोकनम् । अग्गिमु
अग्रिमं सविकल्पज्ञानात्पूर्वं होइ भवति । पुनरपि कथंभूतम् । वत्थु-विसेस-विवज्जियउ
ਏਕਾਂਤ ਨਥੀ, ਏ ਪ੍ਰਮਾਣੇ ਸਾਧ੍ਯਸਾਧਕਭਾਵ ਜਾਣੀਨੇ ਧ੍ਯੇਯਨਾ ਵਿਸ਼ਯਮਾਂ ਵਿਵਾਦ ਕਰਵੋ ਨਹਿ. ੩੩.
ਹਵੇ ਸਾਮਾਨ੍ਯਨੁਂ ਗ੍ਰਾਹਕ, ਨਿਰ੍ਵਿਕਲ੍ਪ ਸਤ੍ਤਾਵਲੋਕਨਰੂਪ ਦਰ੍ਸ਼ਨਨੁਂ ਕਥਨ ਕਰੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਸ਼ਂਕਾ : — ਅਹੀ ਪ੍ਰਭਾਕਰਭਟ੍ਟ ਪੂਛੇ ਛੇ ਕੇ ਨਿਜ ਆਤ੍ਮਾ ਤੇਨੁਂ ਦਰ੍ਸ਼ਨ-ਅਵਲੋਕਨ
ਤੇ ਦਰ੍ਸ਼ਨ ਛੇ ਏਮ ਆਪੇ ਕਹ੍ਯੁਂ, ਆ ਸਤ੍ਤਾਵਲੋਕਨਰੂਪਦਰ੍ਸ਼ਨ ਤੋ ਮਿਥ੍ਯਾਦ੍ਰਸ਼੍ਟਿਓਨੇ ਪਣ ਹੋਯ ਛੇ, ਤੇਮਨੋ
ਪਣ ਮੋਕ੍ਸ਼ ਥਾਯ.
ਤੇਨੋ ਪਰਿਹਾਰ : — ਚਕ੍ਸ਼ੁਦਰ੍ਸ਼ਨ, ਅਚਕ੍ਸ਼ੁਦਰ੍ਸ਼ਨ, ਅਵਧਿਦਰ੍ਸ਼ਨ, ਕੇਵਲ਼ਦਰ੍ਸ਼ਨਨਾ ਭੇਦਥੀ ਦਰ੍ਸ਼ਨ ਚਾਰ
साध्य है, यह निःसंदेह जानना ।।३३।।
आगे सामान्य ग्राहक निर्विकल्प सत्तावलोकनरूप दर्शनको कहते हैं —
गाथा – ३४
अन्वयार्थ : — [यत् ] जो [जीवानां ] जीवोंके [अग्रिमं ] ज्ञानके पहले
[सकलपदार्थानां ] सब पदार्थोंका [वस्तुविवर्जितं ] यह सफे द है, इत्यादि भेद रहित [ग्रहणं ]
सामान्यरूप देखना, [तत् ] वह [निजदर्शनं ] दर्शन है, [पश्य ] उसको तू जान ।
भावार्थ : — यहाँ प्रभाकरभट्ट पूछता है, कि आपने जो कहा कि निजात्माका देखना
वह दर्शन है, ऐसा बहुत बार तुमने कहा है, अब सामान्य अवलोकनरूप दर्शन कहते हैं । ऐसा
दर्शन तो मिथ्यादृष्टियोंके भी होता है, उनको भी मोक्ष कहनी चाहिये ? इसका समाधान —
चक्षुदर्शन, अचक्षुदर्शन, अवधिदर्शन, केवलदर्शन ये दर्शनके चार भेद हैं । इन चारोंमें मनकर