Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-40 (Adhikar 2).

< Previous Page   Next Page >


Page 282 of 565
PDF/HTML Page 296 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੨੮੨ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੪੦
अथ यः समभावं करोति तस्यैव निश्चयेन सम्यग्दर्शनज्ञानचारित्राणि नान्यस्येति
दर्शयति
१६६) दंसणु णाणु चरित्तु तसु जो सम - भाउ करेइ
इयरहँ एक्कु वि अत्थि णवि जिणवरु एउ भणेइ ।।४०।।
दर्शनं ज्ञानं चारित्रं तस्य यः समभावं करोति
इतरस्य एकमपि अस्ति नैव जिनवरः एवं भणति ।।४०।।
दंसणु इत्यादि दंसणु णाणु चरित्तु सम्यग्दर्शनज्ञानचारित्रत्रयं तसु निश्चयनयेन तस्यैव
भवति कस्य जो सम-भाउ करेइ यः कर्ता समभावं करोति इयरहं इतरस्य समभावरहितस्य
ਵਾਙ੍ਮਯ (ਦ੍ਵਾਦਸ਼ਾਂਗ) ਆਨੀ (ਸਮਭਾਵਨੀ) ਪ੍ਰਕ੍ਰਿਯਾਮਾਤ੍ਰ ਜ ਛੇ.] ੩੯.
ਹਵੇ, ਜੇ ਸਮਭਾਵ ਕਰੇ ਛੇ ਤੇਨੇ ਜ ਨਿਸ਼੍ਚਯਥੀ ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ, ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ ਅਨੇ ਸਮ੍ਯਕ੍ਚਾਰਿਤ੍ਰ
ਹੋਯ ਛੇ, ਅਨ੍ਯਨੇ ਨਹਿ ਏਮ ਦਰ੍ਸ਼ਾਵੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਨਿਸ਼੍ਚਯਨਯਥੀ ‘ਨਿਜ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾ ਜ ਉਪਾਦੇਯ ਛੇ’ ਏਵੀ ਰੁਚਿਰੂਪ
ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ ਤੇਨੇ ਜ ਹੋਯ ਛੇ, ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ ਸਂਵਿਤ੍ਤਿਥੀ ਉਤ੍ਪਨ੍ਨ ਵੀਤਰਾਗ ਪਰਮਾਨਂਦਨਾ ਮਧੁਰ-
ਰਸਸ੍ਵਾਦਵਾਲ਼ੋ ਆ ਆਤ੍ਮਾ ਛੇ ਅਨੇ ਨਿਰਂਤਰ ਆਕੁਲ਼ਤਾਨਾ ਉਤ੍ਪਾਦਕ ਹੋਵਾਥੀ ਕਟੁਕ-
अन्य ग्रंथके विस्तारोंसे क्या, समस्त पंथ तथा सकल द्वादशांग इस समभावरूप सूत्रकी ही
टीका है
।।३९।।
आगे जो जीव समभावको करता है, उसीके निश्चयसे सम्यग्दर्शन, सम्यग्ज्ञान,
सम्यक्चारित्र होता है, अन्यके नहीं, ऐसा दिखलाते हैं
गाथा४०
अन्वयार्थ :[दर्शनं ज्ञानं चारित्रं ] सम्यग्दर्शन ज्ञान चारित्र [तस्य ] उसीके
निश्चयसे होते हैं, [यः ] जो यति [समभावं ] समभाव [करोति ] करता है, [इतरस्य ] दूसरे
समभाव रहित जीवके [एकं अपि ] तीन रत्नोंमेंसे एक भी [नैव अस्ति ] नहीं है, [एवं ] इस-
प्रकार [जिनवरः ] जिनेन्द्रदेव [भणति ] कहते हैं
भावार्थ :निश्चयनयसे निज शुद्धात्मा ही उपादेय है, ऐसी रुचिरूप सम्यग्दर्शन उस
समभावके धारकके होता है, और निज शुद्धात्माकी भावनासे उत्पन्न हुआ जो वीतराग परमानंद