Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੩੯ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੮੧
कर्म पुराकृतं स क्षपयति अभिनवं प्रवेशं न ददाति ।
संगं मुक्त्वा यः सकलं उपशमभावं करोति ।।३९।।
कम्मु इत्यादि । कम्मु पुरक्किउ कर्म पुराकृतं सो खवइ स एव
वीतरागस्वसंवेदनतत्त्वज्ञानी क्षपयति । पुनरपि किं करोति । अहिणव पेसु ण देइ अभिनवं
कर्म प्रवेशं न ददाति । स कः । संगु मुएविणु जो सयलु संगं बाह्याभ्यन्तरपरिग्रहं मुक्त्वा
यः कर्ता समस्तम् । पश्चात्किं करोति । उवसम भाउ करेइ जीवितमरणलाभालाभसुख-
दुःखादिसमताभावलक्षणं समभावं करोति । तद्यथा । स एव पुराकृतं कर्म क्षपयति नवतरं
संवृणोति य एव बाह्याभ्यन्तरपरिग्रहं मुक्त्वा सर्वशास्त्रं पठित्वा च शास्त्रफ लभूतं वीतराग-
परमानन्दैकसुखरसास्वादरूपं समभावं करोतीति भावार्थः । तथा चोक्त म् — ‘‘साम्यमेवाद-
राद्भाव्यं किमन्यै र्ग्रन्थविस्तरैः । प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ।।’’ ।।३९।।
ਤ੍ਯਾਰ ਪਛੀ ਚੌਦ ਗਾਥਾ ਸੂਤ੍ਰ ਸੁਧੀ ਪਰਮ ਉਪਸ਼ਮਭਾਵਨੀ ਮੁਖ੍ਯਤਾਥੀ ਵ੍ਯਾਖ੍ਯਾਨ ਕਰੇ ਛੇ. ਤੇ
ਆ ਪ੍ਰਮਾਣੇ : —
ਭਾਵਾਰ੍ਥ: — ਤੇ ਜ ਪੂਰ੍ਵਕ੍ਰੁਤ ਕਰ੍ਮੋਨੇ ਖਪਾਵੇ ਛੇ ਅਨੇ ਨਵਾਂ ਕਰ੍ਮੋਨੇ ਰੋਕੇ ਛੇ ਕੇ ਜੇ
ਬਾਹ੍ਯ-ਅਭ੍ਯਂਤਰ ਪਰਿਗ੍ਰਹਨੇ ਛੋਡੀਨੇ ਅਨੇ ਸਰ੍ਵ ਸ਼ਾਸ੍ਤ੍ਰ ਭਣੀਨੇ ਸ਼ਾਸ੍ਤ੍ਰਨਾ ਫਲ਼ਭੂਤ ਏਕ (ਕੇਵਲ਼)
ਵੀਤਰਾਗ ਪਰਮਾਨਂਦਰੂਪ ਸੁਖਰਸਨਾ ਆਸ੍ਵਾਦਰੂਪ ਸਮਭਾਵਨੇ ਕਰੇ ਛੇ. ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ –
‘‘साम्यमेवादराद्भाव्यं किमन्यैैर्ग्रन्थविस्तरैः । प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ।।’’ [ਅਰ੍ਥ: — ਏਕ
ਸਮਭਾਵ ਜ ਆਦਰਥੀ ਭਾਵਵਾ ਯੋਗ੍ਯ ਛੇ, ਅਨ੍ਯ ਗ੍ਰਂਥੋਨਾ ਵਿਸ੍ਤਾਰੋਥੀ ਸ਼ੁਂ? ਆ ਸਮਸ੍ਤ
गाथा – ३९
अन्वयार्थ : — [सः ] वही वीतराग स्वसंवेदन ज्ञानी [पुराकृतं कर्म ] पूर्व उपार्जित
कर्मोंको [क्षपयति ] क्षय करता है, और [अभिनवं ] नये कर्मोंको [प्रवेशं ] प्रवेश [न
ददाति ] नहीं होने देता, [यः ] जो कि [सकलं ] सब [संगं ] बाह्य अभ्यंतर परिग्रहको
[मुक्त्वा ] छोड़कर [उपशमभावं ] परम शांतभावको [करोति ] करता है, अर्थात् जीवन,
मरण, लाभ, अलाभ, सुख, दुःख, शत्रु, मित्र, तृण, कांचन इत्यादि वस्तुओंमें एकसा परिणाम
रखता है
।
भावार्थ : — जो मुनिराज सकल परिग्रहको छोड़कर सब शास्त्रोंका रहस्य जानके
वीतराग परमानंद सुखरसका आस्वादी हुआ समभाव करता है, वही साधु पूर्वके कर्मोंका क्षय
करता है, और नवीन कर्मोंको रोकता है । ऐसा ही कथन पद्मनंदिपच्चीसीमें भी है ।
‘‘साम्यमेव’’ इत्यादि । इसका तात्पर्य यह है, कि आदरसे समभावको ही धारण करना चाहिये,