Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration).

< Previous Page   Next Page >


Page 281 of 565
PDF/HTML Page 295 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੩੯ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੮੧
कर्म पुराकृतं स क्षपयति अभिनवं प्रवेशं न ददाति
संगं मुक्त्वा यः सकलं उपशमभावं करोति ।।३९।।
कम्मु इत्यादि कम्मु पुरक्किउ कर्म पुराकृतं सो खवइ स एव
वीतरागस्वसंवेदनतत्त्वज्ञानी क्षपयति पुनरपि किं करोति अहिणव पेसु ण देइ अभिनवं
कर्म प्रवेशं न ददाति स कः संगु मुएविणु जो सयलु संगं बाह्याभ्यन्तरपरिग्रहं मुक्त्वा
यः कर्ता समस्तम् पश्चात्किं करोति उवसम भाउ करेइ जीवितमरणलाभालाभसुख-
दुःखादिसमताभावलक्षणं समभावं करोति तद्यथा स एव पुराकृतं कर्म क्षपयति नवतरं
संवृणोति य एव बाह्याभ्यन्तरपरिग्रहं मुक्त्वा सर्वशास्त्रं पठित्वा च शास्त्रफ लभूतं वीतराग-
परमानन्दैकसुखरसास्वादरूपं समभावं करोतीति भावार्थः
तथा चोक्त म्‘‘साम्यमेवाद-
राद्भाव्यं किमन्यै र्ग्रन्थविस्तरैः प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ।।’’ ।।३९।।
ਤ੍ਯਾਰ ਪਛੀ ਚੌਦ ਗਾਥਾ ਸੂਤ੍ਰ ਸੁਧੀ ਪਰਮ ਉਪਸ਼ਮਭਾਵਨੀ ਮੁਖ੍ਯਤਾਥੀ ਵ੍ਯਾਖ੍ਯਾਨ ਕਰੇ ਛੇ. ਤੇ
ਆ ਪ੍ਰਮਾਣੇ :
ਭਾਵਾਰ੍ਥ:ਤੇ ਜ ਪੂਰ੍ਵਕ੍ਰੁਤ ਕਰ੍ਮੋਨੇ ਖਪਾਵੇ ਛੇ ਅਨੇ ਨਵਾਂ ਕਰ੍ਮੋਨੇ ਰੋਕੇ ਛੇ ਕੇ ਜੇ
ਬਾਹ੍ਯ-ਅਭ੍ਯਂਤਰ ਪਰਿਗ੍ਰਹਨੇ ਛੋਡੀਨੇ ਅਨੇ ਸਰ੍ਵ ਸ਼ਾਸ੍ਤ੍ਰ ਭਣੀਨੇ ਸ਼ਾਸ੍ਤ੍ਰਨਾ ਫਲ਼ਭੂਤ ਏਕ (ਕੇਵਲ਼)
ਵੀਤਰਾਗ ਪਰਮਾਨਂਦਰੂਪ ਸੁਖਰਸਨਾ ਆਸ੍ਵਾਦਰੂਪ ਸਮਭਾਵਨੇ ਕਰੇ ਛੇ. ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ
‘‘साम्यमेवादराद्भाव्यं किमन्यैैर्ग्रन्थविस्तरैः प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ।।’’ [ਅਰ੍ਥ:ਏਕ
ਸਮਭਾਵ ਜ ਆਦਰਥੀ ਭਾਵਵਾ ਯੋਗ੍ਯ ਛੇ, ਅਨ੍ਯ ਗ੍ਰਂਥੋਨਾ ਵਿਸ੍ਤਾਰੋਥੀ ਸ਼ੁਂ? ਆ ਸਮਸ੍ਤ
गाथा३९
अन्वयार्थ :[सः ] वही वीतराग स्वसंवेदन ज्ञानी [पुराकृतं कर्म ] पूर्व उपार्जित
कर्मोंको [क्षपयति ] क्षय करता है, और [अभिनवं ] नये कर्मोंको [प्रवेशं ] प्रवेश [न
ददाति ] नहीं होने देता, [यः ] जो कि [सकलं ] सब [संगं ] बाह्य अभ्यंतर परिग्रहको
[मुक्त्वा ] छोड़कर [उपशमभावं ] परम शांतभावको [करोति ] करता है, अर्थात् जीवन,
मरण, लाभ, अलाभ, सुख, दुःख, शत्रु, मित्र, तृण, कांचन इत्यादि वस्तुओंमें एकसा परिणाम
रखता है
भावार्थ :जो मुनिराज सकल परिग्रहको छोड़कर सब शास्त्रोंका रहस्य जानके
वीतराग परमानंद सुखरसका आस्वादी हुआ समभाव करता है, वही साधु पूर्वके कर्मोंका क्षय
करता है, और नवीन कर्मोंको रोकता है
ऐसा ही कथन पद्मनंदिपच्चीसीमें भी है
‘‘साम्यमेव’’ इत्यादि इसका तात्पर्य यह है, कि आदरसे समभावको ही धारण करना चाहिये,