Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration).

< Previous Page   Next Page >


Page 287 of 565
PDF/HTML Page 301 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੪੩ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੮੭
तत्त्वातत्त्वं मत्वा मनसि ये स्थिताः समभावे
ते परं सुखिनः अत्र जगति येषां रतिः आत्मस्वभावे ।।४३।।
तत्तातत्तु इत्यादि तत्तातत्तु मुणेवि अन्तस्तत्त्वं बहिस्तत्त्वं मत्वा क्व मणि मनसि
जे ये केचन वीतरागस्वसंवेदनप्रत्यक्षज्ञानिनः थक्का स्थिता क्व सम-भावि परमोशमपरिणामे
ते पर त एव सुहिया सुखिनः इत्थु जगि अत्र जगति के ते जहं रइ येषां रतिः
क्व अप्प-सहावि स्वकीयशुद्धात्मस्वभावे इति तथाहि यद्यपि व्यवहारेणानादिबन्धनबद्धं
तिष्ठति तथापि शुद्धनिश्चयेन प्रकृतिस्थित्यनुभागप्रदेशबन्धरहितं, यद्यप्यशुद्धनिश्चयेन स्वकृत-
शुभाशुभकर्मफ लभोक्त ा तथापि शुद्धद्रव्यार्थिकनयेन निजशुद्धात्मतत्त्वभावनोत्थवीतरागपरमानन्दैक-
सुखामृतभोक्त ा, यद्यपि व्यवहारेण कर्मक्षयानन्तरं मोक्षभाजनं भवति तथापि शुद्धपारिणामिक-
परमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन सदा मुक्त मेव, यद्यपि व्यवहारेणेन्द्रियजनितज्ञानदर्शनसहितं
ਭਾਵਾਰ੍ਥ:ਜੋਕੇ ਆ ਸ਼ੁਦ੍ਧਾਤ੍ਮਦ੍ਰਵ੍ਯ ਵ੍ਯਵਹਾਰਨਯਥੀ ਅਨਾਦਿਕਾਲ਼ਥੀ ਬਂਧਨਥੀ ਬਂਧਾਯੇਲੋ ਛੇ
ਤੋਪਣ ਸ਼ੁਦ੍ਧ ਨਿਸ਼੍ਚਯਨਯਥੀ ਪ੍ਰਕ੍ਰੁਤਿ, ਸ੍ਥਿਤਿ, ਅਨੁਭਾਗ, ਪ੍ਰਦੇਸ਼ ਏ ਚਾਰ ਪ੍ਰਕਾਰਨਾ ਬਂਧਥੀ ਰਹਿਤ ਛੇ,
ਤਥਾ ਅਸ਼ੁਦ੍ਧਨਿਸ਼੍ਚਯਨਯਥੀ ਸ੍ਵਪ੍ਰਕ੍ਰੁਤ (ਪੋਤੇ ਉਪਾਰ੍ਜਨ ਕਰੇਲਾ) ਸ਼ੁਭ-ਅਸ਼ੁਭ ਕਰ੍ਮਨਾ ਫਲ਼ਨੋ ਭੋਕ੍ਤਾ
ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧਦ੍ਰਵ੍ਯਾਰ੍ਥਿਕਨਯਥੀ ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਤਤ੍ਤ੍ਵਨੀ ਭਾਵਨਾਥੀ ਉਤ੍ਪਨ੍ਨ ਏਕ (ਕੇਵਲ਼) ਵੀਤਰਾਗ
ਪਰਮਾਨਂਦਰੂਪ ਸੁਖਾਮ੍ਰੁਤਨੋ ਭੋਕ੍ਤਾ ਛੇ, ਤੇਮਜ ਵ੍ਯਵਹਾਰਨਯਥੀ ਕਰ੍ਮਨਾ ਕ੍ਸ਼ਯ ਟਾਣੇ ਜ ਮੋਕ੍ਸ਼ਨੁਂ ਭਾਜਨ
ਥਾਯ ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧ ਪਾਰਿਣਾਮਿਕ ਪਰਮਭਾਵਗ੍ਰਾਹਕ ਸ਼ੁਦ੍ਧਦ੍ਰਵ੍ਯਾਰ੍ਥਿਕਨਯਥੀ ਸਦਾ ਮੁਕ੍ਤ ਜ ਛੇ, ਜੋ-
गाथा४३
अन्वयार्थ :[ये ] जो कोई वीतराग स्वसंवेदन प्रत्यक्षज्ञानी जीव [तत्त्वातत्त्वं ]
आराधने योग्य निज पदार्थ और त्यागने योग्य रागादि सकल विभावोंको [मनसि ] मनमें
[मत्वा ] जानकर [समभावे स्थिताः ] शांतभावमें तिष्ठते हैं, और [येषां रतिः ] जिनकी लगन
[आत्मस्वभावे ] निज शुद्धात्म स्वभावमें हुई है, [ते परं ] वे ही जीव [अत्र जगति ] इस
संसारमें [सुखिनः ] सुखी हैं
भावार्थ :यद्यपि यह आत्मा व्यवहारनयकर अनादिकालसे कर्मबंधनकर बँधा है, तो
भी शुद्धनिश्चयनयकर प्रकृति, स्थिति, अनुभाग, प्रदेशइन चार तरहके बंधनोंसे रहित है,
यद्यपि अशुद्धनिश्चयनयसे अपने उपार्जन किये शुभ-अशुभ कर्मोंके फ लका भोक्ता है, तो भी
शुद्धद्रव्यार्थिकनयसे निज शुद्धात्मतत्त्वकी भावनासे उत्पन्न हुए वीतराग परमानंद सुखरूप
अमृतका ही भोगनेवाला है, यद्यपि व्यवहारनयसे कर्मोंके क्षय होनेके बाद मोक्षका पात्र है,
तो भी शुद्ध पारिणामिक परमभावग्राहक शुद्ध द्रव्यार्थिकनयसे सदा मुक्त ही है, यद्यपि