Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-45 (Adhikar 2).

< Previous Page   Next Page >


Page 291 of 565
PDF/HTML Page 305 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੪੫ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੯੧
कारणेन बन्धुघाती लोकव्यवहारभाषया निन्दापि भवतीति तथा चोक्त म् लोकव्यवहारे
ज्ञानिनां लोकः पिशाचो भवति लोकस्याज्ञानिजनस्य ज्ञानि पिशाच इति ।।४४।।
अथ
१७१) अण्णु वि दोसु हवेइ तसु जो समभाउ करेइ
सत्तु वि मिल्लिवि अप्पणउ परहँ णिलीणु हवेइ ।।४५।।
अन्यः अपि दोषो भवति तस्य यः समभावं करोति
शत्रुमपि मुक्त्वा आत्मीयं परस्य निलीनः भवति ।।४५।।
अण्णु वि इत्यादि अण्णु वि न केवलं पूर्वोक्त अन्योऽपि दोसु दोषः हवेइ
भवति तसु तस्य तपोधनस्य यः किं करोति जो सम-भाउ करेइ यः कर्ता समभावं
ਵਲ਼ੀ, ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ‘‘लोकव्यवहारे ज्ञानिनां लोकः पिशाचः भवति लोकस्याज्ञानिजनस्य
ज्ञानी पिशाच इति ।।’’ (ਅਰ੍ਥ:ਲੋਕਵ੍ਯਵਹਾਰਮਾਂ ਜ੍ਞਾਨੀਓਨੇ ਜਗਤਨਾ ਲੋਕੋ ਪਿਸ਼ਾਚ (ਪਾਗਲ)
ਲਾਗੇ ਛੇ, ਜ੍ਯਾਰੇ ਲੋਕਨਾ ਮੂਢ ਅਜ੍ਞਾਨੀ ਜਨੋਨੇ ਜ੍ਞਾਨੀ ਪਿਸ਼ਾਚ ਲਾਗੇ ਛੇ.) ੪੪.
ਹਵੇ, ਸਮਤਾਨਾ ਧਾਰਕ ਮੁਨਿਨੀ ਫਰੀ ਨਿਂਦਾ-ਸ੍ਤੁਤਿ ਕਰੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਜੇ ਰਾਗਾਦਿਰਹਿਤ ਸਮਭਾਵਸ੍ਵਰੂਪ ਨਿਜਪਰਮਾਤ੍ਮਾਨੀ ਭਾਵਨਾ ਕਰੇ ਛੇ ਤੇ ਪੁਰੁਸ਼
‘ਸ਼ਤ੍ਰੁ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਏਵਾ ਜ੍ਞਾਨਾਵਰਣਾਦਿ ਕਰ੍ਮਰੂਪ ਨਿਸ਼੍ਚਯਸ਼ਤ੍ਰੁਨੇ ਛੋਡੇ ਛੇ ਅਨੇ ‘ਪਰ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ
कर देता है, सो मूढ़ लोग निंदा करते हैं यह दोष नहीं है गुण ही है मूढ़ लोगोंके जाननेमें
ज्ञानीजन बावले हैं, और ज्ञानियोंके जाननेमें जगतके जन बावले हैं क्योंकि ज्ञानी जगतसे
विमुख हैं, तथा जगत् ज्ञानियोंसे विमुख है ।।४४।।
आगे समभावके धारक मुनिकी फि र भी निंदास्तुति करते हैं
गाथा४५
अन्वयार्थ :[यः ] जो [समभावं ] समभावको [करोति ] करता है, [तस्य ] उस
तपोधनके [अन्यः अपि दोषः ] दूसरा भी दोष [भवति ] है क्योंकि [परस्य निलीनः ] परके
आधीन [भवति ] होता है, और [आत्मीयं अपि ] अपने आधीन भी [शत्रुम् ] शत्रुको [मुंचति ]
छोड़ देता है
भावार्थ :जो तपोधन धन धान्यादिका राग त्यागकर परम शांतभावको आदरता है,
राजा-रंकको समान जानता है, उसके दोष कभी नहीं हो सकता सदा स्तुतिके योग्य है, तो