Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੨੯੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੪੯
अथ बाह्याभ्यन्तरपरिग्रहेच्छापञ्चेन्द्रियविषयभोगाकांक्षादेहमूर्च्छाव्रतादिसंकल्पविकल्परहितेन
निजशुद्धात्मध्यानेन योऽसौ निजशुद्धात्मानं जानाति स परिग्रहविषयदेहव्रताव्रतेषु रागद्वेषौ न
करोतीति चतुःकलं प्रकटयति —
१७६) गंथहँ उप्परि परम - मुणि देसु वि करइ ण राउ ।
गंथहँ जेण वियाणियउ भिण्णउ अप्प-सहाउ ।।४९।।
ग्रन्थस्य उपरि परममुनिः द्वेषमपि करोति न रागम् ।
ग्रन्थाद् येन विज्ञातः भिन्नः आत्मस्वभावः ।।४९।।
गंथहं इत्यादि । गंथहँ उप्परि ग्रन्थस्य बाह्याभ्यन्तरपरिग्रहस्योपरि अथवा ग्रन्थ
रचनारूपशास्त्रस्योपरि परम-मुणि परमतपस्वी देसु वि करइ ण द्वेषमपि न करोति न राउ
ਹਵੇ, ਬਾਹ੍ਯ-ਅਭ੍ਯਂਤਰ ਪਰਿਗ੍ਰਹਨੀ ਇਚ੍ਛਾ, ਪਾਂਚ ਇਨ੍ਦ੍ਰਿਯੋਨਾ ਵਿਸ਼ਯੋਨੇ ਭੋਗਵਵਾਨੀ ਆਕਾਂਕ੍ਸ਼ਾ,
ਦੇਹਨੀ ਮੂਰ੍ਚ੍ਛਾ ਅਨੇ ਵ੍ਰਤਾਦਿਨਾ ਸਂਕਲ੍ਪ-ਵਿਕਲ੍ਪਥੀ ਰਹਿਤ ਏਵਾ ਨਿਜ ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨਾ ਧ੍ਯਾਨ ਵਡੇ ਜੇ ਕੋਈ
ਨਿਜ ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੇ ਜਾਣੇ ਛੇ ਤੇ ਪਰਿਗ੍ਰਹ, ਵਿਸ਼ਯੋ, ਦੇਹ ਅਨੇ ਵ੍ਰਤ-ਅਵ੍ਰਤਮਾਂ ਰਾਗ-ਦ੍ਵੇਸ਼ ਕਰਤੋ ਨਥੀ, ਏਮ
ਚਾਰ ਸੂਤ੍ਰੋਥੀ ਪ੍ਰਗਟ ਕਰੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਮਿਥ੍ਯਾਤ੍ਵ, ਸ੍ਤ੍ਰੀਆਦਿਨੇ ਵੇਦਵਾਨੀ ਆਕਾਂਕ੍ਸ਼ਾਰੂਪ ਤ੍ਰਣਵੇਦ, ਹਾਸ੍ਯ, ਅਰਤਿ, ਰਤਿ,
ਸ਼ੋਕ, ਭਯ, ਜੁਗੁਪ੍ਸਾਰੂਪ ਛ ਨੋਕਸ਼ਾਯ ਅਨੇ ਕ੍ਰੋਧ, ਮਾਨ, ਮਾਯਾ, ਲੋਭਰੂਪ ਚਾਰ ਕਸ਼ਾਯ ਏ ਚੌਦ
आगे बाह्य अंतरंग परिग्रहकी इच्छासे पाँच इंद्रियोंके विषय – भोगोंकी वांछासे रहित हुआ
देहमें ममता नहीं करता, तथा मिथ्यात्व अव्रत आदि समस्त संकल्प-विकल्पोंसे रहित जो निज
शुद्धात्मा उसे जानता है, वह परिग्रहमें तथा विषय देहसंबंधी व्रत-अव्रतमें राग-द्वेष नहीं करता,
ऐसा चार — सूत्रोंसे प्रगट करते हैं —
गाथा – ४९
अन्वयार्थ : — [ग्रंथस्य उपरि ] अंतरङ्ग बाह्य परिग्रहके ऊ पर अथवा शास्त्रके ऊ पर
जो [परममुनिः ] परम तपस्वी [रागम् द्वेषमपि न करोति ] राग और द्वेष नहीं करता है [येन ]
जिस मुनिने [आत्मस्वभावः ] आत्माका स्वभाव [ग्रंथात् ] ग्रंथसे [भिन्नः विज्ञातः ] जुदा जान
लिया है ।
भावार्थ : — मिथ्यात्व, वेद, राग, द्वेष, हास्य, रति, अरति, शोक, भय, जुगुप्सा,
क्रोध, मान, माया, लोभ — ये चौदह अंतरङ्ग परिग्रह और क्षेत्र, वास्तु (घर), हिरण्य,