Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੩੦੦ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੫੦
विषयाणां उपरि परममुनिः द्वेषमपि करोति न रागम् ।
विषयेभ्यः येन विज्ञातः भिन्नः आत्मस्वभावः ।।५०।।
विसयहं इत्यादि । विसयहं उप्परि विषयाणामुपरि परम-मुणि परममुनिः देसु वि करइ
ण राउ द्वेषमपि नापि करोति न च रागमपि । येन किं कृतम् । विसयहं जेण वियाणियउ
विषयेभ्यो येन विज्ञातः । कोऽसौ विज्ञातः । भिण्णउ अप्प-सहाउ आत्मस्वभावः । कथंभूतो भिन्न
इति । तथा च । द्रव्येन्द्रियाणि भावेन्द्रियाणि द्रव्येन्द्रियभावेन्द्रियग्राह्यान् विषयांश्च द्रष्ट-
श्रुतानुभूतान् जगत्त्रये कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमतैश्च त्यक्त्वा निजशुद्धात्म-
भावनासमुत्पन्नवीतरागपरमानन्दैकरूपसुखामृतरसास्वादेन तृप्तो भूत्वा यो विषयेभ्यो भिन्नं
शुद्धात्मानमनुभवति स मुनिपञ्चेन्द्रियविषयेषु रागद्वेषौ न करोति । अत्र यः
पञ्चेन्द्रियविषयसुखान्निवर्त्य स्वशुद्धात्मसुखे तृप्तो भवति तस्यैवेदं व्याख्यानं शोभते न च
ਭਾਵਾਰ੍ਥ: — ਦ੍ਰਵ੍ਯੇਨ੍ਦ੍ਰਿਯ ਅਨੇ ਭਾਵੇਨ੍ਦ੍ਰਿਯਨੇ ਅਨੇ ਦ੍ਰਵ੍ਯੇਨ੍ਦ੍ਰਿਯ ਤਥਾ ਭਾਵੇਨ੍ਦ੍ਰਿਯਥੀ ਗ੍ਰਾਹ੍ਯ ਏਵਾ
ਦੇਖੇਲਾ, ਸਾਂਭਲ਼ੇਲਾ, ਅਨੁਭਵੇਲਾ ਵਿਸ਼ਯੋਨੇ ਤ੍ਰਣ ਲੋਕ ਅਨੇ ਤ੍ਰਣ ਕਾਲ਼ਮਾਂ ਮਨ-ਵਚਨ-ਕਾਯਾਥੀ ਕ੍ਰੁਤ,
ਕਾਰਿਤ, ਅਨੁਮੋਦਨਥੀ ਛੋਡੀਨੇ ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ ਭਾਵਨਾਥੀ ਉਤ੍ਪਨ੍ਨ ਵੀਤਰਾਗ ਪਰਮਾਨਂਦ ਜੇਨੁਂ ਏਕ ਰੂਪ
ਛੇ ਏਵਾ ਸੁਖਾਮ੍ਰੁਤਨਾ ਰਸਾਸ੍ਵਾਦਥੀ ਤ੍ਰੁਪ੍ਤ ਥਈਨੇ ਜੇ ਵਿਸ਼ਯੋਥੀ ਭਿਨ੍ਨ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਨੇ ਅਨੁਭਵੇ ਛੇ
ਤੇ ਮੁਨਿ ਪਾਂਚ ਇਨ੍ਦ੍ਰਿਯੋਨਾ ਵਿਸ਼ਯਮਾਂ ਰਾਗ-ਦ੍ਵੇਸ਼ ਕਰਤੋ ਨਥੀ.
ਅਹੀਂ, ਜੇ ਪਾਂਚ ਇਨ੍ਦ੍ਰਿਯਨਾ ਵਿਸ਼ਯਸੁਖਨੇ ਨਿਵਰ੍ਤੀਨੇ ਸ੍ਵਸ਼ੁਦ੍ਧ ਆਤ੍ਮਸੁਖਮਾਂ ਤ੍ਰੁਪ੍ਤ ਰਹੇ ਛੇ ਤੇਨੇ
गाथा – ५०
अन्वयार्थ : — [परममुनिः ] महामुनि [विषयाणां उपरि ] पाँच इन्द्रियोंके स्पर्शादि
विषयों पर [रागमपि द्वेषं ] राग और द्वेष [न करोति ] नहीं करता, अर्थात् मनोज्ञ विषयों पर
राग नहीं करता और अनिष्ट विषयों पर द्वेष नहीं करता; क्योंकि [येन ] जिनसे [आत्मस्वभावः ]
अपना स्वभाव [विषयेभ्यः ] विषयोंसे [भिन्नः विज्ञातः ] जुदा समझ लिया है । इसलिये
वीतराग दशा धारण कर ली है ।
भावार्थ : — द्रव्येन्द्री, भावेन्द्री और इन दोनोंसे ग्रहण करने योग्य देखे सुने
अनुभव किये जो रूपादि विषय हैं, उनको मन, वचन, काय, कृत, कारित अनुमोदनासे
छोड़कर और निज शुद्धात्माकी भावनासे उत्पन्न वीतराग परमानंदरूप अतींद्रियसुखके रसके
आस्वादनेसे तृप्त होकर विषयोंसे भिन्न अपने आत्माको जो मुनि अनुभवता है, वो ही
विषयोंमें राग-द्वेष नहीं करता । यहाँ पर तात्पर्य यह है, कि जो पंचेन्द्रियोंके विषय – सुखसे
निवृत्त होकर निज शुद्ध आत्म – सुखमें तृप्त होता है, उसीको यह व्याख्यान शोभा देता