Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਪਰਪਦਾਰ੍ਥਮਾਂ ਤਨ੍ਮਯ ਥਈਨੇ ਤੇਮਨੇ ਜਾਣੇ ਤੋ ਪਰਨਾ ਸੁਖ-ਦੁਃਖਨੁਂ ਜ੍ਞਾਨ ਥਤਾਂ ਪੋਤਾਨੇ ਸੁਖ-ਦੁਃਖਨੋ
ਅਨੁਭਵ ਥਾਯ ਅਨੇ ਪਰਕੀਯ ਰਾਗ-ਦ੍ਵੇਸ਼ ਜਾਣਵਾਮਾਂ ਆਵਤਾਂ, ਪੋਤਾਨੇ ਰਾਗਦ੍ਵੇਸ਼ਮਯਪਣੁਂ ਪ੍ਰਾਪ੍ਤ ਥਾਯ ਏਵੋ
ਮਹਾਨ ਦੋਸ਼ ਆਵੇ.
ਅਹੀਂ ਜੇ ਨਿਸ਼੍ਚਯਥੀ ਸ੍ਵਸ੍ਵਰੂਪਮਾਂ ਅਵਸ੍ਥਾਨ ਕਹ੍ਯੁਂ ਛੇ ਤੇ ਜ ਉਪਾਦੇਯ ਛੇ ਏਵੋ ਭਾਵਾਰ੍ਥ
ਛੇ. ੫.
ਹਵੇ ਨਿਕਲਾਤ੍ਮਾ (ਅਸ਼ਰੀਰੀ ਏਵਾ) ਸਿਦ੍ਧ ਪਰਮੇਸ਼੍ਠੀਨੇ ਨਮਸ੍ਕਾਰ ਕਰੀਨੇ ਹਾਲ ਤੇ ਸਿਦ੍ਧ ਸ੍ਵਰੂਪਨਾ
ਅਨੇ ਤੇਨੀ ਪ੍ਰਾਪ੍ਤਿਨਾ ਉਪਾਯਨਾ ਕਹੇਨਾਰ ਸਕਲਾਤ੍ਮਾਨੇ (ਸ਼੍ਰੀ ਅਰਿਹਂਤ ਭਗਵਾਨਨੇ) ਹੁਂ ਨਮਸ੍ਕਾਰ ਕਰੁਂ
ਛੁਂ : —
सूक्ष्मपर्यायशुद्धस्वरूपं ज्ञानदर्शनोपयोगलक्षणम् । निश्चय एकीभूतव्यवहाराभावे स्वात्मनि अपि च
सुखदुःखभावाभावयोरेकीकृत्य स्वसंवेद्यस्वरूपे स्वयत्ने तिष्ठन्ति । उपचरितासद्भूतव्यवहारे
लोकालोकावलोकनं स्वसंवेद्यं प्रतिभाति, आत्मस्वरूपकैवल्यज्ञानोपशमं यथा पुरुषार्थपदार्थद्रष्टोः
भवति तेषां बाह्यवृत्तिनिमित्तमुत्पत्तिस्थूलसूक्ष्मपरपदार्थव्यवहारात्मानमेव जानन्ति । यदि निश्चयेन
तिष्ठन्ति तर्हि परकीयसुखदुःखपरिज्ञाने सुखदुःखानुभवं प्राप्नोति, परकीयरागद्वेषहेतुपरिज्ञाने च
रागद्वेषमयत्वं च प्राप्नोतीति महद्दूषणम् । अत्र यत् निश्चयेन स्वस्वरूपेऽवस्थानं भणितं
तदेवोपादेयमिति भावार्थः ।।५।।
अथ निष्कलात्मानं सिद्धपरमेष्ठिनं नत्वेदानीं तस्य सिद्धस्वरूपस्य तत्प्राप्त्युपायस्य च
प्रतिपाद्कं सकलात्मानं नमस्करोमि —
੨੦ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੫
तन्मयी हो, तो परके सुख-दुःखसे आप सुखी-दुःखी होवे, ऐसा उनमें कदाचित् नहीं है ।
व्यवहारनयकर स्थूलसूक्ष्म सबको केवलज्ञानकर प्रत्यक्ष निःसंदेह जानते हैं , किसी पदार्थसे
राग-द्वेष नहीं है । यदि रागके हेतुसे किसीको जाने, तो वे राग द्वेषमयी होवें, यह बड़ा दूषण
है, इसलिये यह निश्चय हुआ कि निश्चयनयकर अपने स्वरूपमें निवास करते हैं परमें नहीं,
और अपनी ज्ञायकशक्तिकर सबको प्रत्यक्ष देखते हैं जानते हैं । जो निश्चयकर अपने
स्वरूपमें निवास कहा, इसलिये वह अपना स्वरूप ही आराधने योग्य है, यह भावार्थ
हुआ ।।५।।
आगे निरंजन, निराकार, निःशरीर सिद्धपरमेष्ठीको नमस्कार करता हूँ —
੧ ਪਾਠਾਨ੍ਤਰ : — निश्चयन्त=निश्चयन्तस्तिष्ठति