Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-5 (Adhikar 1).

< Previous Page   Next Page >


Page 19 of 565
PDF/HTML Page 33 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
निश्चयनयेन शुद्धात्मस्वरूपे तिष्ठन्तीति कथयति
५) ते पुणु वंदउँ सिद्ध-गण जे अप्पाणि वसंत
लोयालोउ वि सयलु इहु अच्छहिँ विमलु णियंत ।।।।
तान् पुनर्वन्दे सिद्धगणान् ये आत्मनि वसन्तः
लोकालोकमपि सकलं इह तिष्ठन्ति विमलं पश्यन्तः ।।।।
ते पुणु वंदउं सिद्धगण तान् पुनर्वन्दे सिद्धगणान् जे अप्पाणि वसंत लोयालोउ वि
सयलु इहु अत्थ (च्छ) हिं विमलु णियंत ये आत्मनि वसन्तो लोकालोकं सततस्वरूपपदार्थं
निश्चयन्त इति
इदानीं विशेषः तद्यथातान् पुनरहं वन्दे सिद्धगणान् सिद्धसमूहान् वन्दे
कर्मक्षयनिमित्तम् पुनरपि कथंभूतं सिद्धस्वरूपम् चैतन्यानन्दस्वभावं लोकालोकव्यापि-
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੫ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੧੯
रहे हैं, लोकके शिखर ऊ पर विराजते हैं, तो भी शुद्ध निश्चयनयकर अपने स्वरूपमें ही स्थित
हैं, उनको मैं नमस्कार करता हूँ
गाथा
अन्वयार्थ :[‘अहं ] मैं [पुन: ] फि र [तान् ] उन [सिद्धगणान् ] सिद्धोंके
समूहको [वन्दे ] वंदता हूँ [ये ] जो [आत्मनि वसन्त: ] निश्चयनयकर अपने स्वरूपमें तिष्ठते
हुए व्यवहारनयकर [सकलं ] समस्त [लोकालोकं ] लोक अलोकको [विमलं ] संशय रहित
[पश्यन्त
: ] प्रत्यक्ष देखते हुए [तिष्ठन्ति ] ठहर रहे हैं
भावार्थ :मैं क र्मोंके क्षयके निमित्त फि र उन सिद्धोंको नमस्कार करता हूँ, जो
निश्चयनयकर अपने स्वरूपमें स्थित हैं, और व्यवहारनयकर सब लोकालोकको निःसंदेहपनेसे
प्रत्यक्ष देखते हैं, परंतु पदार्थोंमें तन्मयी नहीं हैं, अपने स्वरूपमें तन्मयी हैं
जो परपदार्थोंमें
੧. ਅਹੀਂ ਸਂਸ੍ਕ੍ਰੁਤਟੀਕਾ ਅਸ਼ੁਦ੍ਧ ਛੇ ਤੇਥੀ ਹਿਂਦੀਨਾ ਆਧਾਰੇ ਭਾਵਾਰ੍ਥ ਲਖ੍ਯੋ ਛੇ.
ਬਿਰਾਜੇ ਛੇ. ਤੋ ਪਣ ਨਿਸ਼੍ਚਯਨਯਥੀ ਪੋਤਾਨਾ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਸ੍ਵਰੂਪਮਾਂ ਜ ਸ੍ਥਿਤ ਛੇ ਏਮ ਕਹੇ
ਛੇ :
ਭਾਵਾਰ੍ਥ :ਹੁਂ ਕਰ੍ਮਨਾ ਕ੍ਸ਼ਯ ਅਰ੍ਥੇ ਫਰੀਨੇ ਤੇ ਸਿਦ੍ਧੋਨੇ ਨਮਸ੍ਕਾਰ ਕਰੁਂ ਛੁਂ ਕੇ ਜੇਓ
ਨਿਸ਼੍ਚਯਨਯਥੀ ਪੋਤਾਨਾ ਸ੍ਵਰੂਪਮਾਂ ਸ੍ਥਿਤ ਛੇ ਅਨੇ ਵ੍ਯਵਹਾਰਨਯਥੀ ਸਰ੍ਵ ਲੋਕਾਲੋਕਨੇ ਨਿਃਸਂਦੇਹਪਣੇ ਪ੍ਰਤ੍ਯਕ੍ਸ਼
ਦੇਖੇ ਛੇ ਪਰਂਤੁ ਪਰ ਪਦਾਰ੍ਥੋਮਾਂ ਤਨ੍ਮਯ ਨਥੀ, ਪੋਤਾਨਾ ਸ੍ਵਰੂਪਮਾਂ ਤਨ੍ਮਯ ਛੇ. ਜੋ ਨਿਸ਼੍ਚਯਨਯਥੀ