Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੭੦ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੩੭
है, अर्थात् विषय – कषायोंसे तन्मयी है, तब तक हे जीव; किसी देशमें जा, तीर्थादिकोंमें
भ्रमण कर, अथवा चाहे जैसा आचरण कर, किसी प्रकार मोक्ष नहीं है । सारांश यह है,
कि काम – क्रोधादि खोटे ध्यानसे यह जीव भोगोंके सेवनके बिना भी शुद्धात्म – भावनासे च्युत
हुआ, अशुद्ध भावोंसे कर्मोंको बाँधता है । इसलिये हमेशा चित्तकी शुद्धता रखनी चाहिये ।
ऐसा ही कथन दूसरी जगह भी ‘‘कंखिद’’ इत्यादि गाथासे कहा है, इस लोक और
परलोकके भोगोंका अभिलाषी और कषायोंसे कालिमारूप हुआ अवर्तमान विषयोंका वाँछक
और वर्तमान विषयोंमें अत्यन्त आसक्त हुआ अति मोहित होनेसे भोगोंको नहीं भोगता हुआ
भी अशुद्ध भावोंसे कर्मोंको बाँधता है ।।७०।।
आगे शुभ, अशुभ और शुद्ध इन तीन उपयोगोंको कहते हैं —
कथमपि केनापि प्रकारेण मोक्षो नास्ति पर परं नियमेन । कस्मात् । चित्तहं सुद्धि ण चित्तस्य
शुद्धिर्न जं जि यस्मादेव कारणात् इति । तथाहि । ख्यातिपूजालाभद्रष्टश्रुतानुभूत-
भोगाकांक्षारूपदुर्ध्यानैः शुद्धात्मानुभूतिप्रतिपक्षभूतैर्यावत्कालं चित्तं रञ्जितं मूर्च्छितं तन्मयं तिष्ठति
तावत्कालं हे जीव क्वापि देशान्तरं गच्छ किमप्यनुष्ठानं कुरु तथापि मोक्षो नास्तीति । अत्र
कामक्रोधादिभिरपध्यानैर्जीवो भोगानुभवं विनापि शुद्धात्मभावनाच्युतः सन् भावेन कर्माणि
बध्नाति तेन कारणेन निरन्तरं चित्तशुद्धिः कर्तव्येति भावार्थः ।। तथा चोक्त म् —
‘‘कंखिदकलुसिदभूदो हु कामभोगेहिं मुच्छिदो जीवो । णवि भुञ्जंतो भोगे बंधदि भावेण
कम्माणि ।।’’ ।।७०।।
अथ शुभाशुभशुद्धोपयोगत्रयं कथयति —
-ਮੂਰ੍ਛਿਤ-ਤਨ੍ਮਯ-ਰਹੇ ਛੇ ਤ੍ਯਾਂ ਸੁਧੀ ਹੇ ਜੀਵ! ਕੋਈ ਪਣ ਦੇਸ਼ਾਨ੍ਤਰਮਾਂ ਜਾਓ, ਕੋਈ ਪਣ ਅਨੁਸ਼੍ਠਾਨ
ਕਰੋ ਤੋਪਣ ਮੋਕ੍ਸ਼ ਨਥੀ.
ਅਹੀਂ, ਕਾਮਕ੍ਰੋਧਾਦਿ ਅਪਧ੍ਯਾਨਥੀ ਜੀਵ ਭੋਗੋਨੇ ਭੋਗਵ੍ਯਾ ਵਿਨਾ ਪਣ ਸ਼ੁਦ੍ਧਆਤ੍ਮਭਾਵਨਾਥੀ
ਚ੍ਯੁਤ ਥਯੋ ਥਕੋ, (ਅਸ਼ੁਦ੍ਧ) ਭਾਵਥੀ ਕਰ੍ਮੋ ਬਾਂਧੇ ਛੇ, ਤੇਥੀ ਨਿਰਂਤਰ ਚਿਤ੍ਤਸ਼ੁਦ੍ਧਿ ਕਰਵਾ ਯੋਗ੍ਯ ਛੇ, ਏਵੋ
ਭਾਵਾਰ੍ਥ ਛੇ. ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ — ‘‘कंखिदकलुसिदभूदो हु कर्मभोगेहिं मुच्छिदो जीवो । णवि भुंजंतो भोगे
बंधदि भावेण कम्माणि ।।’’ (ਅਰ੍ਥ: — ਭੋਗੋਨੀ ਆਕਾਂਕ੍ਸ਼ਾਵਾਲ਼ੋ ਅਨੇ ਕਸ਼ਾਯੋਥੀ ਕਲੁਸ਼ਿਤ ਥਯੋ ਥਕੋ
ਕਾਮਭੋਗੋਥੀ ਮੂਰ੍ਚ੍ਛਿਤ ਜੀਵ ਭੋਗੋਨੇ ਨ ਭੋਗਵਤੋ ਹੋਵਾ ਛਤਾਂ ਪਣ ਮਾਤ੍ਰ ਅਸ਼ੁਦ੍ਧਭਾਵਥੀ ਜ ਕਰ੍ਮੋ
ਬਾਂਧੇ ਛੇ.) ੭੦.
ਹਵੇ, ਸ਼ੁਭ, ਅਸ਼ੁਭ ਅਨੇ ਸ਼ੁਦ੍ਧ ਏਵਾ ਤ੍ਰਣ ਉਪਯੋਗਨੁਂ ਕਥਨ ਕਰੇ ਛੇ : —