Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-70 (Adhikar 2).

< Previous Page   Next Page >


Page 336 of 565
PDF/HTML Page 350 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੩੩੬ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੭੦
मोक्षके इच्छुकको वही भाव हमेशा करना चाहिये ।।६९।।
आगे यह प्रकट करते हैं, कि किसी देशमें जावो, चाहे जो तप करो, तो भी चित्तकी
शुद्धिके बिना मोक्ष नहीं है
गाथा७०
अन्वयार्थ :[जीव ] हे जीव, [यत्र ] जहाँ [भाति ] तेरी इच्छा ही [तत्र ] उसी
देशमें [याहि ] जा, और [यत् ] जो [भाति ] अच्छा लगे, [तदेव ] वही [कुरु ] कर, [परं ]
लेकिन [यदेव ] जब तक [चित्तस्य शुद्धिः न ] मनकी शुद्धि नहीं है, तब तक [कथमपि ]
किसी तरह [मोक्षो नास्ति ] मोक्ष नहीं हो सकता
भावार्थ :बड़ाई, प्रतिष्ठा, परवस्तुका लाभ, और देखे, सुने, भोगे हुए भोगोंकी
वाँछारूप खोटे ध्यान, (जो कि शुद्धात्मज्ञानके शत्रु हैं) इनसे जब तक यह चित्त रँगा हुआ
ਅਹੀਂ, ਜੇ ਕਾਰਣਥੀ ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨਾ ਅਨੁਭੂਤਿਰੂਪ ਪਰਿਣਾਮ ਜ ਮੋਕ੍ਸ਼ਮਾਰ੍ਗ ਛੇ ਤੇ ਕਾਰਣਥੀ
ਮੋਕ੍ਸ਼ਾਰ੍ਥੀਏ ਤੇ ਜ ਭਾਵ ਨਿਰਂਤਰ ਕਰਵਾ ਯੋਗ੍ਯ ਛੇ, ਏਵੋ ਤਾਤ੍ਪਰ੍ਯਾਰ੍ਥ ਛੇ. ੬੯.
ਹਵੇ, ਕੋਈ ਪਣ ਦੇਸ਼ਮਾਂ ਜਾਓ, ਕੋਈ ਪਣ ਅਨੁਸ਼੍ਠਾਨ ਕਰੋ, ਤੋਪਣ ਚਿਤ੍ਤਸ਼ੁਦ੍ਧਿ ਵਿਨਾ ਮੋਕ੍ਸ਼
ਨਥੀ, ਏਮ ਪ੍ਰਗਟ ਕਰੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ ਅਨੁਭੂਤਿਥੀ ਪ੍ਰਤਿਪਕ੍ਸ਼ਭੂਤ ਅਨੇ ਖ੍ਯਾਤਿ, ਪੂਜਾ, ਲਾਭਨੀ ਅਨੇ
ਦੇਖੇਲਾ, ਸਾਂਭਲ਼ੇਲਾ ਅਨੇ ਅਨੁਭਵੇਲਾ ਭੋਗੋਨੀ ਆਕਾਂਕ੍ਸ਼ਾਰੂਪ ਦੁਰ੍ਧ੍ਯਾਨਥੀ ਜ੍ਯਾਂ ਸੁਧੀ ਚਿਤ੍ਤ ਰਂਜਿਤ
लभते किंतु नैव अत्र येन कारणेन निजशुद्धात्मानुभूतिपरिणाम एव मोक्षमार्गस्तेन कारणेन
मोक्षार्थिना स एव निरन्तरं कर्तव्य इति तात्पर्यार्थः ।।६९।।
अथ क्वापि देशे गच्छ किमप्यनुष्ठानं कुरु तथापि चित्तशुद्धिं विना मोक्षो नास्तीति
प्रकटयति
१९७) जहिँ भावइ तहिँ जाहि जिय जं भावइ करि तं जि
केम्वइ मोक्खु ण अत्थि पर चित्तहँ सुद्धि ण जं जि ।।७०।।
अत्र भाति तत्र याहि जीव यद् भाति कुरु तदेव
कथमपि मोक्षः नास्ति परं चित्तस्य शुद्धिर्न यदेव ।।७०।।
जहिं भावइ इत्यादि जहिं भावइ तहिं यत्र देशे प्रतिभाति तत्र जाहि गच्छ जिय
हे जीव जं भावइ करि तं जि यदनुष्ठानं प्रतिभाति कुरु तदेव केम्वइ मोक्खु ण अत्थि