Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੬੯ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੩੫
परिणाम ही कर्तव्य है, वही धर्म है ।।६८।।
आगे शुद्ध भाव ही मोक्षका मार्ग है, ऐसा दिखलाते हैं —
गाथा – ६९
अन्वयार्थ : — [सिद्धेः संबंधी ] मुक्तिका [पंथाः ] मार्ग [एकः विशुद्धः भावः ] एक
शुद्ध भाव ही है । [यः मुनिः ] जो मुनि [तस्मात् भावात् ] उस शुद्ध भावसे [चलति ]
चलायमान हो जावे, तो [सः ] वह [कथं ] कैसे [विमुक्तः ] मुक्त [भवति ] हो सकता है ?
किसी प्रकार नहीं हो सकता ।
भावार्थ : — जो समस्त शुभाशुभ संकल्प-विकल्पोंसे रहित जीवका शुद्ध भाव है, वही
निश्चयरत्नत्रयस्वरूप मोक्षका मार्ग है । जो मुनि शुद्धात्म परिणामसे च्युत हो जावे, वह किस
तरह मोक्षको पा सकता है ? नहीं पा सकता । मोक्षका मार्ग एक शुद्ध भाव ही है, इसलिये
अथ विशुद्धभाव एव मोक्षमार्ग इति दर्शयति —
१९६) सिद्धिहिँ केरा पंथडा भाउ विसुद्धउ एक्कु ।
जो तसु भावहँ मुणि चलइ सो किम होइ विमुक्कु ।।६९।।
सिद्वेः संबन्धो पन्थाः भावो विशुद्ध एकः ।
यः तस्माद्भावात् मुनिश्चलति स कथं भवति विमुक्त : ।।६९।।
सिद्धिहिं इत्यादि । सिद्धिहिं केरा सिद्धेर्मुक्त ेः संबन्धी पंथडा पन्था मार्गः । कोऽसौ ।
भाउ भावः परिणामः कथंभूतः । विसुद्धउ विशुद्धः एक्कु एक एवाद्वितीयः । जो तसु भावहं
मुणि चलइ यस्तस्माद्भावान्मुनिश्चलति । सो किम् होइ विमुक्कु स मुनिः कथं मुक्त ो भवति
न कथमपीति । तद्यथा । योऽसौ समस्तशुभाशुभसंकल्पविकल्परहितो जीवस्य शुद्धभावः स एव
निश्चयरत्नत्रयात्मको मोक्षमार्गः । यस्तस्मात् शुद्धात्मपरिणामान्मुनिश्च्युतो भवति स कथं मोक्षं
ਜ ਛੇ) ਤੇਥੀ ਸਰ੍ਵ ਪ੍ਰਕਾਰੇ ਸ਼ੁਦ੍ਧ ਪਰਿਣਾਮ ਜ ਕਰ੍ਤਵ੍ਯ ਛੇ. ਏਵੋ ਭਾਵਾਰ੍ਥ ਛੇ. ੬੮.
ਹਵੇ, ਵਿਸ਼ੁਦ੍ਧ ਭਾਵ ਜ ਮੋਕ੍ਸ਼ਮਾਰ੍ਗ ਛੇ, ਏਮ ਦਰ੍ਸ਼ਾਵੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਜੀਵਨੋ ਜੇ ਸਮਸ੍ਤ ਸ਼ੁਭਾਸ਼ੁਭ ਸਂਕਲ੍ਪਵਿਕਲ੍ਪਰਹਿਤ ਸ਼ੁਦ੍ਧਭਾਵ ਛੇ ਤੇ ਜ
ਨਿਸ਼੍ਚਯਰਤ੍ਨਤ੍ਰਯਾਤ੍ਮਕ ਮੋਕ੍ਸ਼ਮਾਰ੍ਗ ਛੇ. ਤੇਥੀ ਸ਼ੁਦ੍ਧਆਤ੍ਮਪਰਿਣਾਮਥੀ ਜੇ ਮੁਨਿ ਚ੍ਯੁਤ ਥਾਯ ਛੇ ਤੇ ਕੇਵੀ ਰੀਤੇ
ਮੋਕ੍ਸ਼ ਪਾਮੇ? ਅਰ੍ਥਾਤ੍ ਨ ਜ ਪਾਮੇ.