Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-76 (Adhikar 2).

< Previous Page   Next Page >


Page 346 of 565
PDF/HTML Page 360 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੩੪੬ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੭੬
अथ येन मिथ्यात्वरागादिवृद्धिर्भवति तदात्मज्ञानं न भवतीति निरूपयति
२०३) तं णिय-णाणु जि होइ ण वि जेण पवड्ढइ राउ
दिणयर-किरणहँ पुरउ जिय किं विलसइ तम-राउ ।।७६।।
तत् निजज्ञानमेव भवति नापि येन प्रवर्धते रागः
दिनकरकिरणानां पुरतः जीव किं विलसति तमोरागः ।।७६।।
तं इत्यादि तं तत् णिय-णाणु जि होइ ण वि निजज्ञानमेव न भवति
वीतरागनित्यानन्दैकस्वभावनिजपरमात्मतत्त्वपरिज्ञानमेव न भवति येन ज्ञानेन किं भवति जेण
पवड्ढइ येन प्रवर्धते कोऽसौ राउ शुद्धात्मभावनासमुत्पन्नवीतरागपरमानन्दप्रतिबन्धक-
पञ्चेन्द्रियविषयाभिलाषरागः अत्र द्रष्टान्तमाह दिणयर-किरणहं पुरउ जिय दिनकरकिरणानां
ਹਵੇ, ਜੇਨਾ ਵਡੇ ਮਿਥ੍ਯਾਤ੍ਵ, ਰਾਗਾਦਿਨੀ ਵ੍ਰੁਦ੍ਧਿ ਥਾਯ ਛੇ ਤੇ ਆਤ੍ਮਜ੍ਞਾਨ ਨਥੀ, ਏਮ ਕਹੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਜੇ ਜ੍ਞਾਨ ਵਡੇ ਸ਼ੁਦ੍ਧਾਤ੍ਮਭਾਵਨਾਥੀ ਉਤ੍ਪਨ੍ਨ ਏਵਾ ਵੀਤਰਾਗ ਪਰਮਾਨਂਦਨਾ
ਪ੍ਰਤਿਬਂਧਕ ਪਾਂਚ ਇਨ੍ਦ੍ਰਿਯੋਨਾ ਵਿਸ਼ਯੋਨੀ ਅਭਿਲਾਸ਼ਾਰੂਪ ਰਾਗਨੀ ਵ੍ਰੁਦ੍ਧਿ ਥਾਯ ਤੇ ਨਿਜ ਜ੍ਞਾਨ ਨਥੀ.
ਵੀਤਰਾਗ ਨਿਤ੍ਯਾਨਂਦ ਜ ਜੇਨੋ ਏਕ ਸ੍ਵਭਾਵ ਛੇ ਏਵਾ ਨਿਜ ਪਰਮਾਤ੍ਮਤਤ੍ਤ੍ਵਨੁਂ ਜ੍ਞਾਨ ਜ ਨਥੀ. ਅਹੀਂ
ਦ੍ਰਸ਼੍ਟਾਂਤ ਕਹੇ ਛੇ. ਸੂਰ੍ਯਨਾ ਕਿਰਣੋਨੀ ਸਾਮੇ ਸ਼ੁਂ ਅਂਧਕਾਰਨੋ ਫੇਲਾਵ ਸ਼ੋਭੇ ਛੇ? ਨਥੀ ਸ਼ੋਭਤੋ.
आगे जिससे मिथ्यात्व रागादिककी वृद्धि हो, वह आत्मज्ञान नहीं है, ऐसा निरूपण
करते हैं
गाथा७६
अन्वयार्थ :[जीव ] हे जीव, [तत् ] वह [निजज्ञानम् एव ] वीतराग नित्यानंद
अखंडस्वभाव परमात्मतत्त्वका परिज्ञान ही [नापि ] नहीं [भवति ] है, [येन ] जिससे [रागः ]
परद्रव्यमें प्रीति [प्रवर्धते ] बढ़े, [दिनकरकिरणानां पुरतः ] सूर्यकी किरणोंके आगे
[तमोरागः ] अन्धकारका फै लाव [किं विलसति ] कैसे शोभायमान हो सकता है ? नहीं हो
सकता
भावार्थ :शुद्धात्माकी भावनासे उत्पन्न जो वीतराग परम आनंद उसके शत्रु
पंचेन्द्रियोंके विषयोंकी अभिलाषी जिसमें हो, वह निज (आत्म) ज्ञान नहीं है, अज्ञान ही है
जिस जगह वीतरागभाव है, वही सम्यग्ज्ञान है इसी बातको दृष्टांत देकर दृढ़ करते हैं, सो सुनो
हे जीव, जैसे सूर्यके प्रकाशके आगे अन्धेरा नहीं शोभा देता, वैसे ही आत्मज्ञानमें विषयोंकी