Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੭੭ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੪੭
पुरतो हे जीव किं विलसइ किं विलसति किं शोभते अपि तु नैव । कोऽसौ । तम-राउ तमो
रागस्तमोव्याप्तरिति । अत्रेदं तात्पर्यम् । यस्मिन् शास्त्राभ्यासज्ञाने जातेऽप्यनाकुलत्वलक्षण-
पारमार्थिकसुखप्रतिपक्षभूता । आकुलत्वोत्पादका रागादयो वृद्धिं गच्छन्ति तन्निश्चयेन ज्ञानं न
भवति । कस्मात् । विशिष्टमोक्षफ लाभावादिति ।।७६।।
अथ ज्ञानिनां निजशुद्धात्मस्वरूपं विहाय नान्यत्किमप्युपादेयमिति दर्शयति —
२०४) अप्पा मिल्लिवि णाणियहँ अण्णु ण सुंदरु वत्थु ।
तेण ण विसयहँ मणु रमइ जाणंतहँ परमत्थु ।।७७।।
आत्मानं मुक्त्वा ज्ञानिनां अन्यन्न सुन्दरं वस्तु ।
तेन न विषयेषु मनो रमते जानतां परमार्थम् ।।७७।।
ਅਹੀਂ, ਏ ਤਾਤ੍ਪਰ੍ਯ ਛੇ ਕੇ ਸ਼ਾਸ੍ਤ੍ਰਨਾ ਅਭ੍ਯਾਸਥੀ ਜ੍ਞਾਨ ਥਵਾ ਛਤਾਂ ਪਣ ਜੇਮਾਂ ਅਨਾਕੁਲ਼ਤਾ ਜੇਨੁਂ
ਲਕ੍ਸ਼ਣ ਛੇ ਏਵਾ ਪਾਰਮਾਰ੍ਥਿਕ ਸੁਖਥੀ ਪ੍ਰਤਿਪਕ੍ਸ਼ਭੂਤ ਆਕੁਲ਼ਤਾਨਾ ਉਤ੍ਪਾਦਕ ਏਵਾ ਰਾਗਾਦਿ ਵ੍ਰੁਦ੍ਧਿ ਪਾਮੇ
ਛੇ (ਰਾਗਾਦਿਨੀ ਵ੍ਰੁਦ੍ਧਿ ਥਾਯ ਛੇ) ਤੇ ਖਰੇਖਰ ਜ੍ਞਾਨ ਜ ਨਥੀ. ਕਾਰਣ ਕੇ ਤੇਨਾ ਵਡੇ ਵਿਸ਼ਿਸ਼੍ਟ ਮੋਕ੍ਸ਼ਫਲ਼ਨੀ
ਪ੍ਰਾਪ੍ਤਿ ਥਤੀ ਨਥੀ. ੭੬.
ਹਵੇ, ਜ੍ਞਾਨੀ ਪੁਰੁਸ਼ੋਨੇ ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਰੂਪ ਸਿਵਾਯ ਬੀਜੁਂ ਕਾਂਈ ਪਣ ਉਪਾਦੇਯ ਨਥੀ, ਏਮ ਦਰ੍ਸ਼ਾਵੇ
ਛੇ : —
अभिलाषा [इच्छा ] नहीं शोभती । यह निश्चयसे जानना । शास्त्रका ज्ञान होने पर भी जो
निराकुलता न हो, और आकुलताके उपजानेवाले आत्मीक – सुखके वैरी रागादिक जो वृद्धिको
प्राप्त हों, तो वह ज्ञान किस कामका ? ज्ञान तो वह है, जिससे आकुलता मिट जावे । इससे
यह निश्चय हुआ, कि बाह्य पदार्थोंका ज्ञान मोक्ष – फ लके अभावसे कार्यकारी नहीं है ।।७६।।
आगे ज्ञानी जीवोंके निज शुद्धात्मभावके बिना अन्य कुछ भी आदरने योग्य नहीं है,
ऐसा दिखलाते हैं —
गाथा – ७७
अन्वयार्थ : — [आत्मानं ] आत्माको [मुक्त्वा ] छोड़कर [ज्ञानिनां ] ज्ञानियोंको
[अन्यद् वस्तु ] अन्य वस्तु [ सुंदरं न ] अच्छी नहीं लगती, [तेन ] इसलिये [परमार्थम्
जानतां ] परमात्म - पदार्थको जाननेवालोंका [मनः ] मन [विषयाणां ] विषयोंमें [न रमते ] नहीं
लगता ।