Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੩੬੪ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੮੮
शिष्यार्जिकापुस्तकैः तुष्यति मूढो निर्भ्रान्तः ।
एतैः लज्जते ज्ञानी बन्धस्य हेतुं जानन् ।।८८।।
शिष्यार्जिकादीक्षादानेन पुस्तकप्रभृत्युपकरणैश्च तुष्यति संतोषं करोति । कोऽसौ । मूढः ।
कथंभूतः । निर्भ्रान्तः एतैर्बहिर्द्रव्यैर्लज्जां करोति । कोऽसौ । ज्ञानी । किं कुर्वन्नपि । पुण्यबन्धहेतुं
जानन्नपि । तथा च । पूर्वसूत्रोक्त सम्यग्दर्शनचारित्रलक्षणं निजशुद्धात्मस्वभावश्रद्धानो विशिष्टभेद-
ज्ञानेनाजानंश्च तथैव वीतरागचारित्रेणाभावयंश्च मूढात्मा । किं करोति पुण्यबन्धकारणमपि
जिनदीक्षादानादिशुभानुष्ठानं पुस्तकाद्युपकरणं वा मुक्ति कारणं मन्यते । ज्ञानी तु यद्यपि
साक्षात्पुण्यबन्धकारणं मन्यते परंपरया मुक्ति कारणं च तथापि निश्चयेन मुक्ति कारणं न मन्यते
इति तात्पर्यम् ।।८८।।
ਭਾਵਾਰ੍ਥ: — ਪੂਰ੍ਵਸੂਤ੍ਰਮਾਂ ਕਹੇਲਾ ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ, ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ ਅਨੇ ਸਮ੍ਯਕ੍ਚਾਰਿਤ੍ਰਸ੍ਵਰੂਪ
ਨਿਜਸ਼ੁਦ੍ਧਆਤ੍ਮਸ੍ਵਭਾਵਨੇ ਨਹਿ. ਸ਼੍ਰਦ੍ਧਤੋ, ਵਿਸ਼ਿਸ਼੍ਟ ਭੇਦਜ੍ਞਾਨਥੀ ਨਹਿ ਜਾਣਤੋ ਤੇਮ ਜ
ਵੀਤਰਾਗਚਾਰਿਤ੍ਰਥੀ ਨਹਿ ਭਾਵਤੋ, ਮੂਢਾਤ੍ਮਾ ਜਿਨਦੀਕ੍ਸ਼ਾ ਆਪਵੀ ਵਗੇਰੇ ਸ਼ੁਭ ਅਨੁਸ਼੍ਠਾਨਨੇ ਅਨੇ
ਪੁਸ੍ਤਕ ਵਗੇਰੇ ਉਪਕਰਣਨੇ ਪੁਣ੍ਯਬਂਧਨੁਂ ਕਾਰਣ ਅਨੇ ਪਰਂਪਰਾਏ ਮੁਕ੍ਤਿਨੁਂ ਕਾਰਣ ਮਾਨੇ ਛੇ. ਜ੍ਞਾਨੀ
ਸਾਕ੍ਸ਼ਾਤ੍ ਪੁਣ੍ਯਬਂਧਨੁਂ ਕਾਰਣ ਅਨੇ ਪਰਂਪਰਾਏ ਮੁਕ੍ਤਿਨੁਂ ਕਾਰਣ ਮਾਨਤਾ ਹੋਵਾ ਛਤਾਂ ਪਣ ਨਿਸ਼੍ਚਯਥੀ
ਤੇਮਨੇ ਮੁਕ੍ਤਿਨੁਂ ਕਾਰਣ ਮਾਨਤਾ ਨਥੀ. ੮੮.
गाथा – ८८
अन्वयार्थ : — [मूढः ] अज्ञानीजन [शिष्यार्जिकापुस्तकैः ] चेला चेली पुस्तकादिकसे
[तुष्यति ] हर्षित होता है, [निर्भ्रान्तः ] इसमें कुछ संदेह नहीं है, [ज्ञानी ] और ज्ञानीजन
[एतैः ] इन बाह्य पदार्थोंसे [लज्जते ] शरमाता है, क्योंकि इन सबोंको [बंधस्य हेतुं ] बंधका
कारण [जानन् ] जानता है ।
भावार्थ : — सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्ररूप जो निज शुद्धात्मा उसको न
श्रद्धान करता, न जानता और न अनुभव करता जो मूढ़ात्मा वह पुण्यबंधके कारण जिनदीक्षा
दानादि शुभ आचरण और पुस्तकादि उपकरण उनको मुक्तिके कारण मानता है, और ज्ञानीजन
इनको साक्षात् पुण्यबंधके कारण जानता है, परम्पराय मुक्तिके कारण मानता है । यद्यपि
व्यवहारनयकर बाह्य सामग्रीको धर्मका साधन जानता है, तो भी ऐसा मानता है कि निश्चयनयसे
मुक्तिके कारण नहीं हैं ।।८८।।